पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३१
श्रीमदादित्यपुराणे प्रथमोऽध्यायः


क्षुधय। दुःखि3 बालाः तव पुत्रश्च केवलम् ।
न शक्ताऽहमण्येषु कन्दमूलर्जथदिषु ॥ २८

२क्षको मम नश्योऽस्ति शिशूनां पालनेऽपि च ।
कृपां कुरुष्व शिशुषु विज्ञापनमिदं शृणु ॥ २९

युलस्वामीष्टदेवो न द्रक्षणदीक्षितः ।
शरणागतसन्त्रणः श्रोनिवासः सतां गतिः ॥ ३०

पालकोहै बहूनाञ्च भक्तानां भक्तवसल ।
तलक्ष्मीपतिपादनं गत्वा तेभर्थनं कुरु ॥ ३१

तेन प्रीतो भवेत् सद्यः ततोऽस्मञ्जीवनं भवेत् ।
प्रसीद त्वं दयासिन्धो! दयां कुरु दग्रं कुरु ॥ ३२

इति दैन्येन महता प्रार्थितेऽहर्निशं तथा ।
न स्वीचक्रं तद्वाक्यं तपोवनभयादा ॥ ३३

दिष्टया चद्दष्टपत्रेन तधैरुचयुगः ।
पतिव्रतायां शिशुषु प्रसन्नः करुणानिधिः ॥ ३४

तपोऽवसने सम्प्राप्तं स्वगुरु जगतां गुरुम् ।
g| मुदा देवशम सहसोत्थाश्च चादरात् ॥ ३५

साष्टाङ्ग त प्रणयाथ बद्धाञ्जलिपुटोऽभवत् ।
ततो वायुः प्राह शिष्यं मधुरं वचनं हितम् ॥ ३६

“श्रीमद्वेङ्कटनाथस्य यात्रार्थं गच्छ मा चिरम् ।
तेनेहमुत्र तेऽभीष्टसिद्धिर्भवति नान्यथा ॥ ३७

लक्ष्मीपतेर्दयासिन्धोः ब्रह्मदिवरदायिनः ।
यात्री माऽस्तु सन्देहः शीतुं गच्छ सुभक्तिमान् ॥ ३८

इति देवेननानिलेन गुरुणा स्त्रस्य चोदितः ।
मुहुर्मुहुर्कोधिनोऽथ विष्णुयान्नमोदरः ॥ ३९