पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३०
श्रीवेङ्कटाचलमाहात्म्यम्


तमनास्तद्गतप्राणो भक्तय। तन्नाम संस्मरेत् ।
गोक्षनाम्यश्वमेधद्यः कन्यादानान्यसंङ्यया॥ १६

असद्भयमेरुसैौवर्णदनान्यन्यान्यनेकशः।
तन्नामस्मृयतुल्यानि मlहय किमुताद्भुतम् ॥ १७

इति शेषेण कथितं कपिलाय महात्मने ।
कपिलस्यमहायोसिकशतु मया श्रुतम् ॥ १८

तदुक्तं भवतामथ सद्यः प्रीतिकरं हरेः।
अतो यो मङ्गलार्थञ्च शृणुध्वं यमथोच्यते ॥ १९.

श्रीवेङ्कटेशयन्नाथं गच्छध्वं सुदृढव्रताः ।
विष्णुसंदर्शनं कृत्वा भक्तिमन्तो जितेन्द्रियाः ॥ २०

सं त्र कुरुधे बहुध भगधङ्गणः ।
स्वगुणोकर्षविज्ञानात् यथा प्रीटिनं हरेः ॥ २१

न तादृशी प्रीतिरस्ति ह्यज्ञानादन्यश्रमौ ।
भक्तय। स्तोत्रेण सन्तुष्टः सर्वेष्टनि प्रवर्षतं ॥ २२

भक्तितोन्नविहीनेषु दयावान् ने भवेत् तथा ।
अन्न वः कथयामीष्टं इतिहासं पुरातनम् ॥ २३

यस्य स्मरणमात्रेण भक्तिर्विष्णुपदाबुजे ।
वायुशिष्यो देवशर्मा विष्णुभक्तो जितेन्द्रियः ॥ २४

तपत्री वहुनिष्ठन् सर्वदा विष्णुचिन्तने।
ममताह कश्शून्यो विषयेषु विशगवान् ॥ २५

षट्च्छत्रुविजयी शान्तः धङ्गसुभङ्गकृत् ।
कुटुम्बे न मनःकारी दारिद्यात् पीडितोऽपि च ॥ २६

भार्यया प्रार्थेिन नित्ये दारिद्यपगमेछया।।
भो नाथ हे पते स्वामिन् ! प्रसीद करुणकर ! ॥ २७