पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२९
श्रीमदादित्यपुराणे प्रथमोऽध्यायः


ीमूतः-

शृणुध्वं मुनयो! दिव्यं सावधानतया । विदम् ।
यथा पृष्टं तथैवहं वक्ष्यामि वचनं शुभम् ॥ ४

वेङ्कटाद्रिसमं स्थानं बलडे नास्ति किञ्चन ।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ ५

अङनवास चरितं वर्णितुं केन शक्यते ?
तथाऽपि ताकं सर्वगपत्रं पुष्यर्धनम् ॥ ६

सुबिचित्रमपूर्वार्ध देवीदिभिशद्वनम् ।
लोकोत्तरं महञ्चथ् क्ष्येऽहं सर्वसिद्दम् ॥ ७

शेषाचले यमाभ्यं अन्यक्षेत्रे न तत्र कचित् ।
तद्रतश्रीनिवासस्य महिमा नान्यगः शुभः ॥ ८

वेदेषु च पुराणेषु वेङ्कटेशकथाऽमृतम् ।
वर्णितवेतिहासेषु भारत।गमेषु च ॥ ९

मनोहरतु संश्रये है मुदेष्टव्यम् ।
ज्ञानप्रदं विशेषेण महैश्वर्यस्य कारणम् ॥ १०

वैराग्यभक्तिसादिप्रदेन्द्रियवशप्रदे।
बेङ्कटाद्रौ शुचिक्षेत्रेऽशुचिदपो न विद्यते ॥ ११

तस्माद्वेङ्कटनाथस्य नैवद्य ग्रह्यमुतमम् ।।
सेन क्षेत्रं प्रजानां हि दिषीरीते विपर्ययः ॥ १२

कर्ता हि सृष्टिस्थितिसंयमादेः धत रजःसत्स्वप्तमांस्यभटः
अनाद्यनन्तो वचसाऽनितः सदश्रयो देवक्रो वरेण्यः ॥ १३

नित्यं ब्रह्मा शिनः शेषगरुडेऽदयो धाः ।
पूजयसि भहभल्य। वेङ्कटेशं श्रिया । सह । ॥ १४

चरचरगुरुर्दधेः सर्वसाक्षी महेश्वरः ।
जप्यस्तप्योऽर्चनीयश्च सय ध्येयेऽखिलैरपि॥ १५