पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
श्रीवेङ्कटाचलमाहात्म्यम्


सहस्राब्दं तपश्चके न्यस्तनासाग्रदृष्टिका ।
वयस्या विठ्ठळ नाम शुभूषामकरोच्छुभा ॥ ३९

वर्षाणाञ्च सहस्रान्ते वयुर्देवो महामतिः ।
प्रादुरासीत्तदा । तां वै भाषमाणो महामतिः ॥ ४०

‘मेषभां भानौ संप्राप्ते मुनिसत्तमाः!।
पूर्णिमस्ये तिथौ पुण्ये चित्रानक्षत्रसंयुते ॥ ५१

तवेप्सितमहं दास्ये ३ वरय सुव्रते!।
इति आह्वचनं श्रुत्वा ततः प्रहाऽञ्जन! सती । ४२

'पुत्रं देहि महभाग वायो! देव! महामते!।
Plतद्वचनं श्रुत्वा मातरिश्वऽब्रवीत्ततः । ४३

'पुत्रस्ते ऽहं भविष्यामि यी दास्ये शुभानने ।
इति तस्यै वरं दत्वा तत्रैवात महः ॥ ४४

सद ब्रह्मादयो देवा इन्द्राद्या लोकपालकाः।
वसिष्ठाद्य महननः सनकाद्याश्च योगिनः ॥ ४५ .

यासादयश्च विप्रेन्द्र लक्ष्म्या साकं जगत्पतिः।
मुनिपत्यो देवपथः ऋषिपत्यस्तथैव च ॥ ४६

स्वं खं वाहनमारुह्य दभृत्यमुमादिभिः ।
आगमास्ते महमिनो द्रष्टुं तां पतसि स्थितम् ॥ ४७

अश्चर्यमाश्चर्यमिति ब्रुवाण ब्रायः देवगणाश्च सर्वे ।
आलोकयन्तोदिविदूरतस्ते स्थिताः सदात्रयामहेशमुख्याः॥४८

इति श्रीस्कान्दुपुराणे तीर्थखण्डे श्रीवेङ्यचलमाहास्ये


चतुर्थभागे अञ्जनातपःकरणप्रकारादिवर्णनं नाम


प्रथमोऽध्यायः