पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२१
श्रीस्कान्दपुराणम् (चतुर्थोऽभागः) प्रथमोऽध्यायः

 
झजला --
शैवं घोरं तपश्चक्रे पुत्रथैस्तु सुदुष्करम् ।
पार्वतीसहितः शुभुः वृषभोपरि संस्थितः ।
प्रादुरासीत्तदा देवो ददै लमै वरं शुभम् ॥ ४

‘शृणु भजन् प्रभ६ मि विधिना निर्मिते तव ।
असन् जन्मन्यपुत्र स्थाऽभ्यद्ददामि ते ॥ ५

विश्रुताः सर्वलोकेषु पुवो तत्र भविष्यति ।
तस्याः पुत्रो महाबुद्धिः तव प्रीतिं करिष्यति " ॥ ६

इति तस्मै वरं दश तवैवनर्दथे हरः।
मां लब्ध्वा मस्पिस विप्र! कृतयो बभूव ह। ॥ ७

सतः कालन्तरे विप्रः केसर्याख्यो महाकपिः ।
ययाचे मां ददस्वेति पितरं मे ततः पिता ॥ ८

तस्मै वै दतवांश्चैव पारिबर्ह ददे च सः ।
गवां लक्षसहणिं गजरदो महामनः ॥ ९

बाजिनाउँदछैव २थानमधंद तथा।
वस्त्ररलभ्यनेकानि ददासदासीसहस्रकम् ॥ १०

अन्तःपुरचरीर्नारीः नृत्यपीतविशारदः।
ददौ वासःसहस्रञ्च मयासकं महामते ! ॥ ११

प्र मे २ममणय भूयान् काले गतो मुने !।
अपुत्र। दुःखिता विप्र! व्रतानि विविधनि च ॥ १२

कृतानि च मया तव किष्किन्धयां महरि ।
माघे मासि च विप्रेन्द्र वैशाखे कार्तिके तथा ।। १३

ज्ञानदनत्रदीनि चतुर्भस्यव्रते तथा।
नमसरं तथा विप्र! प्रदक्षिणमनुतमम् ॥ १४