पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु



श्री श्रीनिवासपरब्रह्मणे नमः


श्रीमते विष्वक्सेनाय नमः



'श्रीवेङ्कटाचलमाहाय्यम्'


(श्रीस्कान्दपुराणान्तर्गतम्)


(चतुर्थो भाग:)



श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ॐ


अथ प्रथमोऽध्यायः




पुत्रार्थमननाकृततपःप्रकारः

श्रीमूत:- पुत्रहीनऽञ्जन। पूर्वं दुःखिता तपसि स्थिता।
तां दृष्ट । मुनिशार्दूलो मतन्नो विष्णुनरः। ।
अञ्जनस्यामुवाचेदं अयुने तपसि स्थिताम् ॥ १

मतङ्गः- ‘समुत्तिष्ठन्नने ! देवि! किमर्थं तपसि स्थिताः ।
वद देवि ! महाभागे ! कार्यं तव वरानने ! ॥ २

अञ्जना- ‘मतङ्ग ! मुनिशार्दूल! वचनं मे शृणुष्ष ह ।
पिता मे केसरी नाम राक्षसः शिवतरापः ॥ ३