पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
श्रीवेङ्कटाचलमाहात्म्यम्


भद्रजः --
निशम्य वाक्यं श्रीभर्तुः प्रणम्य च पुनः पुनः।
स रोमाञ्चितसर्वाङ्गः कुम्भञ्जमा क्योऽब्रवीत् ॥ ३७

अगस्त्यस्रार्थनया स्वर्णनया भगवद्दत्तसर्वाधिकस्चप्राप्तिः

भगस्टैं; --
यद्धतं यत्तपस्ततं यदीत श्रुतं मया ।
तत्सर्वं सफल जतं अजोऽस्मि यतस्वया ॥ ३८

एषोऽहमेव धर्मात्मा त्रिषु लोकेष्वपि प्रभो!।
त्वां विचिन्वक्तमधुना मामविध्याऽगतोऽसि यत् ॥ ३९

त्वत्प्रसादात् पुरैवाहं प्राप्ताखिलमनोरथः ।
न पश्यामि विचिन्यापि प्राप्यं सम्प्रति माधव ! ॥ ४०

सथाऽपि चापलादेतत् तव विज्ञप्यते प्रभो!।
क्पादावुजयोर्भ एवं कुरु निरन्तराभ् ॥ ४१

अवधारय चैतत्वं सुरप्रार्थनय मया ।
नदी सुवर्णमुखरी नाताघौघविनाशिनी ॥ ४२

सा भवच्छैलकटकसमासन्न समहंगता।
तां कृतार्थय लोकेश त्वदनुग्रहवृत्तिभिः ॥ ४३

सुवर्णमुखरीतोये चान्या ये बेकटे स्थितम् ।
पश्यन्ति भुक्तिमुयोतु भूयासुः भाजनानि ते ॥ ४४

अल्पायुषो नरा मूढा ज्ञानयोगपरिच्युता ।
न शक्नुवन्ति त्वां द्रष्टुं बताध्ययनकर्मभिः ॥ ४५

सदाऽस्मिन्नस्थितः शैले सर्वेषाश्च जग्गुरो!।
प्रसादसुमुखो देव! कातािर्थप्रदो भव ॥ ४६