पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०९
श्रीस्कान्बपुराणे (तृतीयभागे) नवमेऽच्यायः

 
भवनिबोकोऽगस्त्यो मम दीनमनसा ।
'क व । सन्दश्यते दिणु । एदमाह चतुर्मुखम् ॥ २१

‘वृषभाद्रौ इन्द्रेि सम्यते निपक्षालभिः।
गच्छ तत्रेति मुनये कथयभास पन्नः ॥ २२

अभोजसम्भवेनेडं आदिष्टः कुभसम्भवः।
अन्ननादं महधाते तरुताडं समेष्यति ॥ २३

तलिन् महीधरे पुष्ये कृतावासो भवानपि।
आराध्य मा तप निष्ठ। मम दर्शनमाप्यसि । ॥ २४

भगदुत था शङ्कमृष श्रीवेङ्कटचलागमनम्

भरन्नाः - इयाशतो भगवता शङ्कवे दाखवैरिणा |
अगम प्रीतिमतुलं ‘धन्योऽसी' त्रचेतसि ॥ २५

विन्यय तनय न प्रजापालनक्रम ।
गोविन्दीनाक्षी नभयणगिरिं ययौ ॥ २६

अय श्री समुतुद्र स्खम्पुिष्करिणीं शुभम् ।
दियैः पयोनिरापूर्ण अपश्यदमृतोमैः॥ २७

अनेकसिद्धगन्धर्वदेवर्षिगणसेविताम् ।
भवसापप्रशमनीं संवर्थसमाभवास् ॥ २८

जलकाकबक्रौञ्चहसाऽवाकुलम् ।
कुमुदषणीयसैौगन्धिकमनेहसम् ॥ २९

तां दृष्ट पनि दियां ततीरे विहितोशः ।
तोषितः स्नानपानावैः निर्विकल्पमनोगतिः ॥ ३०

सर्वकर्माणि विन्यय जआदीशे जनार्दने ।।
जययानपरो नित्यं तपस्तेपे सुदारुणम् ॥ ३१