पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
श्रीवेङ्कटाचलमाहात्म्यम्


ब्राह्मणानर्चतिसार्य हरिप्रीत्यर्थमेव च ।
इत्थं सर्वात्मना युक्तोऽप्यश्रान्तः पृथिवीपतिः॥ ११


नाय शश्वतैश्वर्यं स्वतन्त्रं पुरुसत्तमम् ।
अमाप्य दशेन विप्राणं सर्वयज्ञमयात्मनः।
स शोककिन्तहृदयः परां चिन्तामुपागमत् ॥ १२


परं सहधैजनेनैः अतीर्थंकृतं बहु।
कृतं मया यदशांप्री हृषीकेशस्य दर्शनम् ॥ १३

उपार्जितानां तपसां अनेः पूर्वजन्मभिः।
अखण्डे हि फलं विष्णोः दर्शनं मधुघातिनः । १४

ॐथं नु यायाद्भगवान् विषये मम नेत्रयोः।
कद वा लभ्यते श्रेयः तद्वाक्याकर्णनामकम् ॥ १५

हा धिं विहितागके द्वीियासाफल्यवर्जितम् ।
नरायणकृपादूरं संसारवलेशगोचरम् ॥ १६

भरद्वा--
३त चिन्ताकुले तस्मिन् राज्ञि जीवितनिष्ट्रहे ।
अहमूर्तिः सर्वेषं धृषतामाह केशवः ॥ १७

श्रीभगवान्:-

'म शोकस्य वशे ययाः शृणु वक्ष्यामि ते हितम् ।
भदेकशरणं साधु त्वां त्यक्ष्यामि कथं नृप ? ॥ १८

अंत्री वेङ्कटनमाद्रिः त्रिषु लोकेषु विश्रुतः ।
वैकुण्ठादपि में राजन् ! आवासोऽतिप्रियावहः ॥ १९

तं गत्वा भूधरवरं तव भकस्य। तपस्यतः।
गते सहले वर्षाणां यास्याभ्यांलोकंलीयसांम् ॥ २०