पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
श्रीस्कन्दपुराणे (तृतीयभागे) अष्टमोऽध्यायः

 
गाढरागसमुत्पन्नस्वेदविनतनूरिव।
इथमुद्धृत्य भगवन् महीं पातालमूलतः ॥ २०

सुदृढं स्थापयामास मध्येऽघुनधिपायसम् ।
तेनोद्रेतायां मेदिन्यां पूर्ण तङ्नभोन्तरे ॥ २१

जल तकूनमयदाऽयवच्छन्नमभूत्तदा।
संस्थाप्य पृथिवीमिस्थं तदुव्र्याधारसिद्धये ॥ २२

दिगजनहिराजश्च कमठ न्यवेशयत् ।
तेषामपि च सर्वेषा आधारखेन सादरम् ॥ २३

अन्यतरूप स्वां शक्तिं युयोज च दयानिधिः ।
ततो धरां समुद्धृत्य स्थितं किटितरुं हरिम् ॥ २४

तुष्टुवुः सनकाद्यस्तं जनोलोकनिवासिनः ।
तदा वराहवपुषे आराध्य पुरुषतमम् ।
तदाज्ञय जगद्र यथापूर्वमकल्पयत् ॥ २५

अजनः--

‘कसातसलिले मग्ना कथ तिष्ठति भूयिम् ।
सप्तपाताललेकधः किमधारा महामुने! ॥ २६

कल्पालः कियानेषः स्यातद्वतिश्च कीदृशी ?
एतद्धितार्य सकलं मम ब्रह्मन्! मुने! वद! ॥ २७

कल्पवृत्तान्तचूर्णनपूर्वकं तत्रराह घतारवर्णनम्

भरद्वाजः --
‘विनाडिकानां षष्टया स्यत् नाडिकै दिनं भवेत् ।
तथट्या दिवसात्रिंशत् मासः पक्षद्वयामकः ॥ २८

मासौ द्वावृतुरित्युक्तं तैः षभिर्वसरो भवेत् ।
अयनद्वितयाकारः शूनिवर्षोष्णसंश्रयः ॥ २९