पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८९
श्रीस्कन्दपुराणे (तृतीयभागे) पञ्चमोऽध्यायः

 
वसानं सृदुलं बलकं मृगचर्मासरीयकम् ।
सौम्ये भस्माङ्गरुचिरं द्राक्षकृतभूषणम् ॥ ६२

एवं विधाय तद्रयं नत्थ नियतमानसः।
आचार्य गन्धपुष्पवैः अलङ्गत्य यथाविधि ॥ ६३

शालेयतण्डुलानां त आढकःयोपरि शिताम् ।
चम्बद्वयसमायुक्तां प्रतिमां प्रक्षिपूजनेस ॥ ६४

'विन्ध्यसंस्तम्भन वात्रिंबुलुकीकृतिपेशलः ।
अह्मदभवद्वान ओजसा सुग्रशतः ॥ ६५

अगस्त्यः कुम्भसम्भून देवासुरनमस्कृतः ।
'प्रीतिमाप्नोतु महतीं दानेनानेन मे प्रभुः ॥ ६६

इमं मन्त्रं समुचर्य धारापूर्व सदक्षिणम् ।
दत्त्वा विमुक्तः पापेभ्यो याति ब्रह्म सनातनम् । ६७

जन्मान्तरकृ नूनं इहजन्मकृतैरपि ।
महापापेषपापौवैः मुच्यते नात्र संशयः ॥ ६८

ब्रह्माद्याः सकला देवः सनकाद्या महर्षयः ।
चराचराणि भूतानि प्रीतिं यान्ति न संशयः + ६९

कृत्वा व्रतमेद पुष्य अगस्त्यस्य च सन्मुलः ।
प्रीत्यर्थ भेजवादिप्रान् यथाशक्ति दक्षिणम् ॥ ७०

तमिन् कर्मणि चाशता यथाशक्ति महीसुरान् ।
स्वर्णधान्यादिदनेन तोषयेद्भक्तिसंयुतः ॥ ७१

तिथिं न वितथीकुर्यात् तां यलेन समाचरेत् ।
यस्किञ्चिदपि चावश्यं कर्म निर्मलपूरुषः॥ ७२

महामुनेरगस्त्यस्य परिपक्वं तपःफलम् ।
नदी सुवर्णमुखरी कीर्तनीय सुरासुरैः ॥ ७३