पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८२
श्रीवेङ्कटाचलमाहात्म्यम्


स्वशसनसमयातां विनयानतमस्तकम् ।
तां सर्वजगतां धा इदं वचनमब्रवीत् ॥ ४२

बहए-- 'गते ! ममनुशास्यऽस कारें लेकोपतते ।
तचापि लोकरक्षायां ममेय नियता स्थितिः । ४३

देशे नदीविहीनेऽत्र प्रवर्तयितुमषगाम् ।
हितार्थ सर्वलोकानां कुम्भजमा समीहते ॥ ४४

तस्मात्समवतीर्यावी वज्ञेिनैकेन भूनान् ।
नीहि गच्छ वसुधामेतद्दर्शितवर्मनाः ॥ ४५

भूलोके सप्रवृत्ते तु प्रवाहे लिह्निकद्भिः ।
सेविष्क्ते सुस्वरा मुनिवर्याश्च सततम् ॥ ४६

नदीघूत्तमतां याहि अहि संश्रयन् अंशान् ।
कुरु प्रियममाप्य गच्छ भद्रे ! यथासुखम् ॥ ५७

अगस्थममीपे स्वांशवेन गङ्गाकृतनद्युपस्यभ्युपशमः

भरद्वाजः--

युक्ततर्दने ब्रह्मा तया नद्य च तेन च ।
प्रणमपूजमतोयैः विशेषेरभिनन्द्त ॥ ४८

अथ गङ्गा मुनिपतेः पुत्रस्तस्वशिसंभवम् ।
दिव्यतेजोमयी मूर्ति दर्शयिवा वचोऽब्रवीत् ॥ ४९

अङ्गा-- मदीयांशोऽयभवनं सम्प्राप्य मुनिवद्भ!।
पूरयिष्यति तेऽभीष्ट नदीरूपं समाश्रितः ॥ ५०

अरजः--

ईयुक्त सिद्धवाहिन्यै गnर्या तयुक्तया।
गन्तव्यं यमीना केनेत्युक्तो मुनिरुवाच ताम् ॥ ५१