पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
श्रीस्कान्दपुराणे (तृतीयभागे) तृतीयोऽध्यायः


भुवोऽपनीय विकृतिं स्थितं कळली मुनिम् ।
तुष्टुवुर्धर्षतरलाः मुरगन्धर्वविनः ॥ २९

स ददर्श ततो गत्वा कश्चिच्छैलं समुन्नतम् ।
विततैर्वैरिणी पदैः भूत्वा संस्थितमग्रतः ॥ ३०

महेषुधीनां रतानां अशेषाणां ख्यभुवा।
अखण्डतंजीप्तनां विनिर्मिसमिक्षकम् ॥ ३१

समुन्ननैथैः शितैः निपक्षयोम भूतले।
उदारधारासम्पन्नः दधातीव निरन्तरम् ॥ ३२

शनैरारूढ ते शैले अगम्यो मुनिपुङ्गवः ।
निवासाय मतिं चक्रे रस्थे तच्छिखरस्थले ॥ ३३

तस्यामृतोपमेयस्य पझोल्कुलश्रियः ।
नानाद्रुमपीनस्य कासारस्योत्तरे तटे ॥ ३४

मनोहरे महीभागे विधयश्रममुत्तमम् ।
आराभ्य पितृदेवर्षीन् विधिवद्रातुदेवताम्॥ ३५

उवास सुचिरं तत्र मुनिसङ्गसमन्वितः ।
देवतासिद्धगन्धर्वाप्सरजुष्टमहीधरे ॥ ३६

तपःसमावेशितचित्तवृत्तौ तपोवने तिष्ठन कुम्भजते ।
प्रशतसौभग्यसमन्वितोऽदिः अगस्यशैलाइयमाससाद ॥ ३७

इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचछमाद्दास्ये सुवर्णमुखरीगाहाय्ये


अर्जुनभरद्वाजमंवादे शङ्करविवहगस्यदक्षिणदिगमनवर्णनं


नम तृतायlऽध्यायः।