पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
श्रीवेङ्कटाचलमाहात्म्यम्


‘सम्प्रापिता केन भुवः प्रभूता कमान्महीध्रादधिकप्रभाण।
इति प्रभावं परिपृच्छय नद्यः श्रोतुं मुनीन्द्रमनिरस्य जजे ॥ ५०

इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कचमाहार्ये


(तृतीयभागे) सुवर्णमुखरीमाहल्ये भरद्वाजाश्रमवर्णनं


नाम द्वितीयोऽध्यायः।



अथ तृतीयोऽध्यायः।



सुपर्णमुखरीप्रभवशुश्रूषया भाद्वा प्रत्यर्जुनप्रश्नः

श्रीसूतः--

कृतसायन्तनविधिं हुताशनसमद्युतिम् ।
सुखासीनं मुनिपतिं प्रणम्य भरतर्षभः ॥ १

तदीयशीतलामोदसुधापूरानुमोदितः ।
गम्भीरं प्रश्नयोपेतं इदं वचनमब्रवीत् ॥ २

अर्जुनः--

'मुनिपुङ्गव! लोकेऽस्मिन् धभ्य एकोऽहमेव हि।
पुत्राबिशेषं भवता यदेवं सम्यगादृतः ॥ ३

भवदादरसन्नातकौतुकं मम मानसम् ।
भवद्वाक्यामृतं दिव्यं पत्रं त्वरयतीव माम् ॥ ४

कमाच्छैलादिये जाता केनऽनीता महानदी ।
किं पुण्यं स्नानदानाचैः कृतैतत्रोपलभ्यते ॥ ५

अस्याः प्रभावं प्रभवं प्रहस्य मम सन्मुने ।
वक्तुमर्हसि काय हि भक्तानुग्रह एवं ते'॥ ६