पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
श्रीस्कान्दपुराणे षोडशोऽध्यायः


खभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः



देवलः- 'तुम्बुरुर्नाम गन्धर्वो भार्यां प्रीत्या छुवाच है ।
ॐ माधुत्रये मया साकं सानं कुरु मलापहम् ॥ ४१

माघमास्युदिते सूर्ये सर्वकल्मषनाशने । ।
तीरेऽसिन् विष्णुपूरं गोमयालेपनं कुरु ॥ ४२

रक्तबल्यादिभिः शुभ्रपद्मस्वस्तिकधातुभिः ।
शुश्रूषां कुरु मे विष्णोः मासेऽन् िमन्नल्पदे ॥ ४३

माघेऽस्मिन् माधवस्यास्य कुरु वं दीपवर्तिकम् ।
सधूपं पपावकं भक्त्या समर्पय हरेः पुरः ॥ ४४

कुरु पकं शुचिर्भव। माधवाय महात्मने ।
प्रदक्षिणनमस्कौरैः भक्या माधे मया सह ॥ ४५

कुरुव देवदेवस्य सपय विष्णवेऽन्वहम् ।
पुराणश्रवणं विष्णोः कुरु नियमतन्द्रितः ॥ ४६

नित्यं स्नात्वा प्रयलेन पिब पादोदकं हरेः ।
कृष्ण। विष्णो! मुकुन्दे3ि नारायण ! जनार्दन !।। ४७

अच्युतानन्त ! विधामनिति कीर्तय सन्तनम् ।
क्रोधमात्सर्यलोभादीन् त्यक्त्वा त्वं समाचर ।
तेन ते जायते मुक्ति: विष्णुलोकश्च शाश्वतः ॥ ४८

माणं प्रति तद्युदत्तशपतद्धि शुक्तिप्रकारे

इत्थं सा भर्तुगदिनं श्रुत्वा गन्धर्ववलुभा ।
भर्तारमब्रवीत्कोपात् अस दुर्गतिप्रदम् ॥ ४९

'माघे चोदूतशीते तु प्रातर्मन्दोदिते रवौ।
कथं निमजयेदस्मिन् माघे शीतातिंदेऽनघ ! ॥ ५०