पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
श्रीवेङ्कटाचलमाहात्म्यम्


अनसिकमपुत्रञ्च विषकर्मप्रयोगिणम् ।
गुरुद्रेषकरं परं दम्पत्योर्विरसावहम् ॥ ३१

आमाधिपत्यं कुर्वाणं तथा देवालयस्य च।
भृतकाध्यापकं विनी क्रूरकर्मपरायणम् ॥ ३२

प्रकटीकृतपापौघं गुहाघौघपरायणम् ।।
भज्ञानादघकतरं ज्ञानात् दुष्कर्मकारकम् ॥ ३३

एतान् सर्वाश्च विप्रेन्द्राः घोणतीर्थ मनोहरम् ।
पुनाति कानपानाचैः अहो! तीर्थस्य वैभवम् ॥ ३४

तुम्बुवल्पगन्धर्वचरितम्
श्रीसूतः-- अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ।
सर्वपापप्रशमनं अपवर्गफलप्रदम् ॥ ३५

पुरा गाग्र्यो महातेजाः सर्घविद्याविशारदः ।
सर्वज्ञो नीतिमान् विप्रः प्राह चेत्थं जितेन्द्रियः ॥ ३६

देवलम्ब महात्मानं नमस्कृत्य प्रसन्नधीः।
'कथयस्व माहाभाग ! मयि कारुणिको भव ।
घोणतीर्थस्य माहात्यं सर्वपापहरं शुभम् ' ॥ ३७

देवलः- ‘तुम्बुरुर्नाम गन्धर्वो भार्यां शप्त्वा पत्रिताम् ।
अत्र स्नात्वा समभ्यच्र्य वेङ्कटेश दयानिधिम् ।।
प्राप्तवान् विष्णुलोके वे पुनरावृत्तिवर्जितम्' ॥ २८

गर्यं:- 'किमर्थं देवबल! ऋवे भार्या रूपवतीं श्रियम् ।।
तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥ ३९

शसवान् केन दोषेण भयं सर्वगुणान्विताम् ।
तद्वदस्व महाभाग! श्रोतुं कौतूहलं हि मे ॥ ४०