पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
श्रीवेङ्कटाचलमाहात्म्यम्


सोऽपि जाबालितीर्थस्य जले तानप्रभावतः।
वेतालत्वं विहायैव विष्णुलोकमवाप्तवान् ॥३०

न कुर्याद्यो नरः श्रदं मातापित्रभृतेऽहनि ।
वेतलवमाप्याऽशु पथान्नरकमझते '॥ ३१

दुराचारो महापपी तीर्थेऽमिन् नानमात्रतः । ।
प्रप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम् ॥ ३२

एवं वः कथितं पुण्यं दुराचारविमोक्षणम् ।
तस्सत्पुण्यतमं तीर्थं सर्वषयहरं शुभम् ॥ ३३

यत्र हेि नानमात्रेण दुराचारो विमोचितः।
यानि निष्कृतिहीनानि पापान्यपि विनाशयेत् ॥ ३४

शूद्रेण पूजितं लिी विष्णु व यो नमेत् द्विजः ।
प्रायश्चित्तं न स्मृतिषु तस्योक्तं परमर्षिभिः ॥ ३५

नश्येत्तस्यापि तप तीर्थ जावालिसंज्ञके।
विप्रनिन्दाकृताश्चैव प्रायश्चितं न विद्यते ॥ ३६

विश्वासघातुकानाथ कृतप्तनाव निष्कृतिः।
आतृभार्यारतानञ्च प्रायश्चित्तं न विद्यते ॥ ३७

तेषां जापालितथिं थं वै वनाच्छुद्धिर्भविष्यति ।
एवं वः कथितं विप्रः! जाबालेतीर्थवैभवम् ।
यच्छुत्वा सर्वपापेभ्यो मुच्यते मानयो भुवि । ३८

इति श्रीस्कान्दपुराणे श्रीवेङ्यचरुमाशये जाबालितीर्थमहिमानु


वर्णनं नाम पञ्चदशोऽध्यायः ।।