पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
श्रीस्कन्दपुराणे द्वादशोऽध्यायः


तत्राऽश्रमे मुनिवैरैः सेव्यमानमहर्निशम् ।
दृष्टऽगये महात्मानं सर्वलोकहि ' पिणम् ।
प्रणाममकरोतले गाईभास्योऽतिदुःखितः ॥ ३२

पुण्यशीन ---
‘तपोनिधे! नमस्तुभ्यमगस्य मुनिसेवित ! ।
कुत्सिता महापापं रक्ष रक्ष दयानिधे! ॥ ३३

केन दोषेण मे चात्र मुग्धासीद्विरूपता ।
मयि प्रीत्या महाभाग! वदस्व मुनिसत्तम! ॥ ३४

अगम्न्यः--
'विप्रवर्य ! महाभाग ! पुण्यशील महामते ! ।
आननस्य विरूपं वै शृणु नान्यमना द्विज ! ॥ ३५

यध्यपतः श्रद्धांनमन्त्रन्देवश्रशमा

कविद्विषं गुणनिधिं वेदवेदाङ्गपारगम् ।।
श्रोत्रिये पुत्ररहितं श्रद्धे त्वं विनियुक्तवान् ॥ ३६

तेन दोषेण महता मुखे तव विरूषत ।
ये लोकं हस्यकथाहै कक्ष्यायाः स्वामिनं द्विजम् ॥ ३७

नियोजयति ते यान्ति मुखे गर्दभरूपताम् ।
शुभकर्मणि वा विप्र ! पटुक्र वापि कर्मणि ॥ ३८

वन्याषनं महापापं कदाचिन्न निमन्त्रयेत् ।
बन्ध्यापतिं महरं वृषलीपतिमेव वा ॥ ३९

श्रेयनामी हि विप्रेन्द्र ! श्रद्धे तु न निभत्रयेत् ।।
वेदशास्त्रादियुक्तोऽपि कुलीनः कर्मठोऽपि वा ॥ ४०

वनस्याभर्ना द्विजश्रेष्ठ! श्राद्धे त्याज्यः कथञ्चन ।
ज्योतिष्टेमादियज्ञेषु व्रतेषु च तपसु च॥ ४१