पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
श्रीवेङ्कटाचलमाहात्म्यम्


अश्वमेधसहस्राणि वजपेयशतानि च ।
विधाय जलं नीतीरे यफल तलभेत सः ॥ ४९

भूमिदानं महादानमनिदानं प्रकीर्तितम् ।
सर्वपापप्रशमनं अपवर्गफलप्रदम् ॥ ५०

यस्व श्रद्धया युक्तो भूमिदानफलं लभेत् ।
भार्याया वचनं श्रुत्वा त्वितिहाससमन्वितम् ॥ ५१

सन्तुष्टो मनसि ध्यात्र शेषाचलनिवासिनम् ।
गन्तुं प्रचक्रमे बुद्ध्या लंडचलमनुदम् ॥ ५२


भद्रमतये भूदानात् मुघोषस्य सङ्गतिः

ततो भद्रमतिः सौम्यः सर्वधर्मपरायणः ।
सुशालिं नाम नगरीं कछत्रसहितो ययौ । ५३

सुघोषं नाम विप्रेन्द्र सर्वेश्वर्यसमन्वितम् ।
गत्वा याचितवन् भूमिं पद्महस्ताऽयनं द्विजः ॥ ५४

सुघोषो धर्म नरत तं निरीक्ष्य कुटुम्बनम् ।
मनसा प्रीतिमापन्नं समभ्यच्चैनमब्रवीत् ॥ ५५

‘कृतार्थोऽहं भद्रमते! सफलं मम जन्म च ।
मकुलश्वानयं जायं स्वं हि ग्राह्योऽसि मे यतः ॥ ५६

इयुक्त तं समभ्यर्च सुघोषो धर्मतत्परः।
पञ्चहस्तप्रमाणां तां ददौ तस्मै महामतिः ॥ ५७

पृथिवी वैष्णवी पुष्य पृथिवी बिष्णुपालिता ।
पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ॥ ५८

मन्त्रेणानेन विप्रेन्द्राः ! सुघोषस्तं द्विजेश्वरम् ।
विष्णुबुद्धया समभ्यर्च ताधभीं पृथिवीं ददौ ॥ ५९