पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• • • • • • अर्जुनतीर्थयात्रोपेद्धातः १६६ अर्जुनस्य गङ्गादितीर्थावगाहनपूर्वकं सुवर्णमुखर्यागमनम् १६८ सुवर्णमुखरीवर्णनम् १६९ अर्जुनस्य स्वर्णमुखरीतीरस्थ कालहस्तीश्वरादिसेवप्रसिः. १७० अर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम् . ..१७१ अर्जुनकृतभरद्वाजसेवाक्रमः १७२ अर्जुन प्रति भरद्वाजकृतातिथ्यप्रकारः .. १७३ सुवर्णमुखरीप्रभावशुषया भरद्वाजं प्रत्यर्जुनप्रश्नः .. १७५ भरद्वाजकथितशङ्करविवाहप्रक्रिया भूसाम्यकरणाय अगस्यस्य हिमाद्रेर्दक्षिणदिगमनम् .. १७६ नद्युत्पादनाय अशस्यं प्रति अशरीर्मुक्तिः •.. १७८ सुवर्णमुख्Qपादनाय अगस्यं प्रति महर्षिप्रार्थना ... १७९ सुवर्णमुखर्याविर्भावाय अगस्त्यकृततपः प्रकारः १८० अगस्त्याश्रमं प्रति चतुर्मुखागमनम् ... १८१ अगस्यप्रार्थनया गर्ने प्रति चतुर्मुखचोदना .... । अगस्यसमीपे स्वांशवेन गन्नकृतनद्युत्पत्यभ्युपगमः .. १८२ सुवर्णमुखी प्रति शकादिस्तुतिः १८१ वायुकथितसुधैर्णमुखरीनामनिष्पति: १८५ सुवर्णमुखर्या समुद्रसमागमवर्णनम् .. भरद्वाजवणेितव्रणेमुखरोगहाम्यम् १८५ अगस्त्यप्रतिमादानविधिः ... .... १८८ अगस्त्यतीर्थागस्येश्वरयोः प्रभावः सुवर्णमुखरीस्नानकालनिर्णयः ... .... १९१ देवर्षिपितृतीर्थमाहल्यम् १९२ वेणामुवर्णमुखरीसङ्गमवर्णनम् • • • • • ११