पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
श्रीवेङ्कटाचलमाहात्म्यम्


तत्फल कोटिगुणितं श्रीनिवासस्य सेवथा।
वेङ्कटाद्रिनिवासन्तं चिन्तयन् घटिकाद्वयम् ॥ ४०

कुलैकविंशतिं श्रुत्वा विष्णुलोके महीयते ।
स्वामिपुष्करिणीतीर्थं यानं देवस्य दर्शनम् । ४१

यदि लभ्येत वै पुंसां किं गङ्गाजलसेवया ? ।
वेङ्कटेशे परं देवं यः कदाऽपि न पश्यति ॥ ४२

सकः स तु विज्ञेयो न पितुर्नेजसम्भवः ।
तस्मात् सर्वप्रयत्नेन वेङ्कटेशो दयानिधिः ॥ ४३

द्रष्टव्योऽतिप्रयलेन परलोक्रेच्छया द्विजाः ।
एवं वः कथितं विप्राः! वेङ्कटेशस्य वैभवम् ॥ ४४

यस्वेतत् श्रुणुयान्नित्यं पठते च सभक्तिकम् ।
स वै वेङ्कटनाथस्य सेवाफलमवाप्नुयात् ॥ ४५

इति श्रीस्कान्दपुराणे श्रीवेङ्कयांचलमाहल्ये वेऽटेश्वरवैभवातु


वर्णनं नाम अष्टमोऽध्यायः ।


*****


अथ नवमोऽध्यायः


ब्रह्मादीनां नैरन्तर्येण श्रीवेङ्कटाचले स्थितिवर्णनम्।



श्रीसूतः

अथातः सम्प्रवक्ष्यामि वेङ्कटाचलवैभवम् ।
युष्माकं सावधानेन श्रुणुध्वं सुसमाहिताः! ॥ १

लक्षकोटिसहस्राणि सरांसि सरितस्तथा।
समुद्राश्च महापुण्यः वनान्यथ्याश्रमा अपि ॥ २

पुण्यानि क्षेत्रजातानि वेदारण्यादिकानि च ।
मुनयश्च वसिष्ठायाः सिद्धचारणकिन्नराः॥ ३