पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
श्रीस्कान्दपुराणे अष्टमोऽध्यायः


सा च मुक्तिर्विना ज्ञानं वेदान्तश्रवणोद्भवम्।
यस्याश्रमं विना विप्राः विरक्तिश्च विन/ तथा ॥ २८

सर्वेषाचैव वर्णानां अखिलश्रमिणामपि ।
वेङ्कटेश्वरदेवस्य दर्शनादेव केवलम् ॥ २९

अपुनर्भवदा। मुक्तिः भविष्यत्यविलम्बितम् ।
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ॥ ३०

तुल्या वेङ्कटशैलेन्द्र श्रीनिवासप्रसादतः ।।
पापं कृतं मयाऽनेकं इति मा ] क्रियतां भयम् ॥ ३१

मा गर्वः क्रियतां पुण्यं मयाऽकारीति वा जनैः ।
वेङ्कटेशे महादेवे श्रीनिवासे विलोकिते | ३२

न न्यूना नाधिकश्च स्युः किन्तु सर्वे महाजनाः ।
वेटाख्ये महापुष्ये सर्वपातकनाशने ॥ ३३

श्रीनिवासं परं देवं यः पश्यति सभक्तिकम् ।
न तेन तुल्यतामेति चतुर्वेद्यपि भूतले ॥ ३४

वेकटेश्वरदेवेशं यः पूजयति भक्तितः ।
स कोटिकुलसंयुक्तः प्रयाति हरिमन्दिरम् । ३५

श्रीनिवासाच्च न समं नाधिके पुण्यमस्ति वै ।
वेङ्कटाद्रिनिवासं तं द्वेष्टि यो मोहमास्थितः ।। ३६

ब्रह्महत्यायुतं तेन कृतं नरककारणम् ।
तत्सम्भाषणमात्रेण मानवो नरकं व्रजेत् ।। ३७

श्रीनिवासपरा वेदाः श्रीनिवासपरा मताः।
श्रीनिवासपराः सर्वे तस्मादन्यन्न विद्यते । ३८

अन्यत्सर्वं परित्यज्य श्रीनिवासं समाश्रयेत् ।
सर्वयज्ञतपोदानतीर्थस्नाने तु यत्फलम् । ३९