पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
श्रीवेङ्कटाचलमाहात्म्यम्


अकरोतप एवासैौ वल्मीकं न त्वबुद्ध्यत।
तसिंध तप्यति तपो वासवो मुनिपुङ्गवे ॥ १२

विसृज्य मेघजालनि वर्षयामास वेगवान् ।
एवं दिनानि सप्तयं वब च निरन्तरम् ॥ १३

धारावर्षेण महता वृष्यमाणोऽपि वै मुनिः ।
तद्वयं प्रतिजग्राह निमीलितविलोचनः ॥ १४

महता स्तनितेनाशु तदा बधिरयकृती।
वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः ।
तसिन् वर्षति पर्जन्ये शीतवातादिदुःसहे ॥ । १५

कृष्णाख्यमहपिंतपःप्रसन्नभगवदाविभवः



वल्मीकशिखरं ध्वस्तं बभूवाशनिताडितम् ।
तदा प्रदुरभूद्देवः शङ्कचक्रगदाधरः ॥ १६

विनतानन्दनारूहो यो वनमाल्यविभूषितः ।
रामकृष्णस्य तपसा तोषितो वाक्यमब्रवीत् ॥ । १७

तपोनिधे! रामकृष्ण! वेदशास्त्रार्थपारगः ।
मदाविर्भावदिवसे यः स्नाति मनुजोत्समः ॥ १८

तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ।
मकरस्थे रवौ विप्र! पौर्णमास्यां महतिथी ॥ १९

पुष्यनक्षत्रयुक्तायां स्नानकालो विधीयते ।
तद्दिने सति यो मर्यः कृष्णतीर्थं महामतिः ॥ २०

सर्वेषपविनिर्मुक्तः सर्वान् कामंडभेत सः ।
मदाविर्भावदिवसे कृष्णतीर्थजले शुभे ॥ २१

ज्ञानं तत्र समायान्ति स्वपापपरिशुद्धये ।
देवा मनुष्याः सर्वे च दिक्पायध महौजसः ॥ २२