पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• • १२३ भद्रमतये भूप्रदानात् सुघोषस्य सङ्गतिः भद्रमतेः ५:पनाशनतीरे भूदानर्थं वेङ्कटाद्रिगमनम् .. १११ भूदानप्रभावेन भगवत्साक्षात्कारः रामानुजार्यद्विजवृत्तान्तः ११४ आकाशगङ्गातीरे रामानुजतस्तुष्टभगवदाविर्भावः .... । रामानुजारख्यविप्रकृतभगवत्स्तुतिः ... ११५ रामनुजास्यविप्रकृतभगवमर्थना .. .... ११६ भगवद्वर्णितभागवतलक्षणानि ११७ दानार्हसत्पात्रनिर्णयः अकाशगङ्गामाहात्म्यम् १२२ पुण्यशीलस्य वन्ख्यापतिनिमन्त्रणेन गर्दभमुखत्वप्राप्तिः .. ,, वन्ध्यापतेः श्र द्धनिम्त्रणनर्हत्वप्रशंसा आकाशगङ्गास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः ... १२४ चतीर्थमाहात्यम् १२५ पद्मनाभायद्वकृतश्रीनिवासस्तुतिः झनभय चक्र चक्रतीर्थं निरन्तरावासाय भगवन्नियमनम् ... १२७ पझनाभहनने युक्तसुरवधाय भगवत्कृतचक्रप्रेषणम् .. १२८ भगनप्रेरितचककृतासुरवधः द्वजप्रार्थनया चक्रकृतवरदानादिः •. १२९ सुन्दरास्यगन्धर्वम्य राक्षसवप्राप्तिनिवृत्योरुपोद्धातः .... १३० सुन्दराख्यस्य वसिष्ठोक्तराक्षसत्वनिवृत्युपायः सुदराख्यस्य राक्षसवनिवृत्तिपूर्वकं स्वस्वरूपप्राप्तिः .. १३३ जघालितीर्थमल्यवर्णनम् ... १३५ कावेरीतीरवासिदुराचारायद्वजोदन्तः जाघालितीर्थस्नानत् दुराचारवेतालयोः महापातकदिनिवृत्तिः १३६ १२६ १३२ -->