पृष्ठम्:श्रीललितासहस्रनाम.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VIII


रहस्यजातं दुरवगाहं सद्भरुसमुपदशमात्रसवधम्। दुष्करमेतद्वयाख्यानं
अनधीतवेदवेदान्तमीमांसातर्कव्याकरणादिशास्रजातस्य अदीक्षितस्य
विपश्चितः। एतन्मनसि निधाय शिष्यानुजिघृक्षया पदवाक्यप्रमाण
पारावारपाराणः, सवतन्तस्वतन्त्रः, श्रामसहयज्ज्वपदपाथाजप्रवण
भारत्युपपदः, श्रीमद्गम्भीररायतनय अन्वर्थनामधेयो भास्कररायः
श्रीललितानामसहस्रस्य सौभाग्यभास्कराभिधं भाष्यं प्रिणनाय। अयैव
भास्कररायस्य दीक्षानाम भासुरानन्दनाथ इति ।

जीवित संग्रहः


महोदयश्चासौ निजजनु” कतमं भूभागं पवित्रीचकारेत्यत्र
नातीव स्पष्टमवगम्यते। किन्तु एतच्छिष्येण जगन्नाथनाम्रा प्रणीतात्
भुवनाभोगापरनामकात् श्रीभास्करविलासकाव्यात् केचिदंशा एवम
स्माभिः ज्ञातुं शक्यन्ते ।
भास्करराय: कोनमाम्बा - गम्भीरराययोः द्वितीयः पुत्रः।
अयं महाराष्ट्रदेशे विजयपुरमण्डले तनुजनामकेऽग्रहारे क्रीस्तोः परं
सप्तदशशतकान्ते लब्धजन्माऽभूत्। शैशवेऽसौ भागानगरे कश्चि
त्कालमुवास । ततः परं वाराणस्यां कृतभूरिपरिश्रमः सर्वासु विद्यासु
अनितरसाधारणं वैदुष्यं समपीपदत् । गच्छति कालेऽयं सूरत् नगरे
शिवदतशुक्लसन्निधौ श्रीविद्यायां पूर्णाभिषेकं प्राप्य भासुरानन्दनाथ
इति दीक्षानाम लेभे। पश्चादयं दक्षिणभारते कृष्णातीरे, कावेरीतीरे
च बहुकालं न्यवसत्। तञ्जापुरमण्डले भास्करपुरमिति एतत्राम्रा
अग्रहारः कश्चिदासीत्। तत्रैव बहुकालमुषित्वा अन्ते तत्समीपस्थिते
मध्यार्जुनपुरेऽसौ देवीपादसन्निधिमगादिति कथयन्ति वृद्धाः ।

कृतयः


सकलशास्त्रपारदृश्वाऽसौ भास्कररायः अष्टत्रिंशत्संख्याकान्
प्रन्थान् प्रणिनायेति महती प्रसिद्धः। सौभाग्यभास्करभाष्ये तत्र तत्र