पृष्ठम्:श्रीललितासहस्रनाम.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७१
श्रीललितासहस्रनामावलिः
स्तोत्रथाियं बन्धूयकुसुमऽद्याय
स्तुतिमत्यै बालायै
थतिसंस्तुतवैभवायें लोलविनदियं
ऑ४ मनस्त्रिर्थं सुमङ्गल्य
अ-४ मानवरों सुखकये
महेश्य सुवषट्थाय
मङ्गलाक्रुतयै ऑ-४ सुवासिन्यै
विश्वमत्रे ऑ-४ सुवासिन्यर्चनीयं
जगद्य अशtशनाय
त्रिशलाक्ष्यं शुद्धमनसायं
विरागिष्यं बिन्दुतर्पणसन्तुष्टाएँ
प्रगल्भायै पुर्वजायै
परमोदारायै त्रिषुषान्विकायं
अ-४ परमद्य दशमद्रासमाराज्यों
ओं-४ मनोमयै त्रिपुराश्रीवशङ्कर्षे
व्योमकेषय ज्ञानमुद्रायै
विमानशायं ॐ-४ ज्ञानगम्यार्षे
वजिग्यं ओं-४ ज्ञानजं यंस्वरूपियं
वामकेश्वर्यै योनिमद्यं
पञ्चयज्ञप्रयाय त्रिखण्डेयं
पश्बनेतमञ्चाधिशायिन्यै त्रिगणयं
पश्चर्य लम्बनें
पञ्चभतेचें त्रिकोणगात्रं
ऑों-४ पञ्चसंख्योपचर्ये अनघय
अ-४ शल्ययं अदभतभारित्राचे
शाश्वतंडवषय वयंप्रदायिन्य
शमंदायं ओ-अभ्यासातिशयज्ञातार्थ
शम्भमोहिनी ओ-४ वधूवातीतरूपिण्यै
धरावै
धेश्सुतापं अव्याजकरूणमूर्तये
धन्यायै अज्ञानध्वान्तदीपिकायं
बमिधे आबालगोपविदिक्षायै
धर्मवैचित्र्यं सर्वानुल्लङ्चश्चासनायें
ओ -४ लोकातीतायै श्रीचक्रराजनिलयायं ,
ओ -४ गुणातीतायै श्रीमत्रिपुरसुन्दर्यं
श्रीशिवायै
सर्वातीतयै शिवशक्त्यैक्यपिण्यै
शमात्मिकायै ओ-४ ललिताम्बिकायै   १०००

1. ईशावलीवर्षे 2. धराधरसुता