पृष्ठम्:श्रीललितासहस्रनाम.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ।

लालतासहस्रनाम।

भास्कररायप्रणीतसौभाग्यभास्करभायोपेतम्

श्रीगम्भीरविपश्चितः पितृभूद्यः कोनमाम्बोदरे
बिद्याष्टादशकम्य मर्मभिदभूद्यः श्रीनृसिंहाद्गुरोः ।
यश्च श्रीशिवदत्तशुक्लचरणं: पूण'भिषिक्तोऽभव
त्म त्रेता त्रिपुरा त्रयीति मन्ने तामेव नाथत्रयीम् ।। १ ।।
गरुचरणसनाथो भामृरानन्दनाथो विबृतिमनिरहस्यां वीरग्दैनंमस्याम् ।
५चयति ललिनाया नामसाहम्रिकाया गुरुकृतपरिभाषा: संविवृण्वन्नशेषाः ।। २ ।।
अष्टाभिचांदरम्यानामधिपतिःभर मोघोक्तिभिर्देवताभि.
मत्राज्ञप्ताभिग्रघ यदनि ललितदिव्यनाम्नां सहम ।
यद्ब्रह्माणीरमेशप्रभृतिदिविषां िवस्मयाधानदक्ष
तत्रैकम्यापि नाम्नः कथमिव विवृति मादृशः कर्तुमीष्टं । ३ ।।
नथापि श्रोमात्रा दहरकृहरे सूत्रधर ।
ममादिष्टा वाचामधिपतिषु काप्यन्यतमिका ।
पवित्रे जिह्वाग्रे नटति ममता सा मम मता ।। ४ ।।
आ प्राचः कामरूपाद्दुहिणसूतनदप्लावितादा प्रतीचो
गान्धाररात्सिन्धसाद्रद्रधवरचितादा च सेतोरवाच ।
आ केदारादुदीचस्तुहिनगहनतः सन्ति विद्वत्समाजा
ये ये तानेष यलः सुखयतु समजान्कश्चमत्कर्तुमीष्टं ।। ५ ।।


इह ग्वलू निखिलपुरुषार्षसाधने भगवत्याराधनेऽभ्यर्हितमस्य रहस्यनामसहस्र
कौर्तनस्य रहस्यतरसद्गृरुसंप्रदायैकवेद्यस्वरूपत्वेन तान्संप्रदायान् शिष्यानुजिघृक्षया