पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
312
[बालकाण्डः
सगरपुत्रैः पृथिवीविदारणम्

 तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।
 राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ॥ ७ ॥

 पर्वणि-[१]उक्थ्याह । तं यज्ञामति । विहन्तुमिति शेषः । यज्ञियः-यज्ञार्हश्वासावश्वस्तथा । 'यज्ञर्त्विग्भ्याम्' इति घः ॥ ७ ॥

 हियमाणे तु काकुत्स्थ ! तस्मिन्नश्वे महात्मनः ।
 उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ॥ ८ ॥
 अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ।
 हर्तारं जहि काकुत्स्थ ! हयश्चैवोपनीयताम् ॥ ९ ॥
 यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ।
 तत्तथा क्रियतां राजन् ! यथाऽच्छिद्रः क्रतुर्भवेत् ॥ १० ॥

 अच्छिद्र इति पदम् ॥ १० ॥

 उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ।
 षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥ ११ ॥
 गतिं पुत्राः ! न पश्यामि रक्षसां पुरुषर्षभाः ।
 मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥ १२ ॥

 हे पुत्राः ! हि-यस्मात् महाक्रतुः मन्त्रपूतैर्महाभागैरास्थितः-अधिष्ठितः तस्मात्तस्यास्य रक्षसां मायया यदि छिद्रं स्यात्तदाऽस्माकं गतिं न पश्यामि । तथा तैर्महाभागैरुक्तं 'यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः' इति ॥ १२ ॥

 तद्गच्छत विचिन्वध्वं पुत्रकाः ! भद्रमस्तु वः ।
 [२]समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ॥ १३ ॥


  1. मिथ्यादिहत-ग.
  2. एतदनन्तरं-ऐकैकं योजनं पुत्रा विस्तारमभिगच्छत ।
    इत्यधिकम्-ङ.