पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३७
षष्ठः सर्गः


एवं समन्त्र्य बलिनः सर्वे सैन्यसमावृताः । उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः॥४१॥
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव । इति ते राम संमन्त्र्य सर्वोद्योगेन राक्षसाः ॥४२॥
युद्धाय निर्ययुः सर्वे महाकाया महाबलाः । स्पन्दनैरिणैश्चैव हयैश्च 'गिरिसन्निभैः ॥४३॥
खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजंगमैः । मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैः ॥४४॥
सिंहैर्व्याघ्रैवराहैश्च सृमरैश्चमरैरपि । त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ॥४५॥
प्रयाता देवलोकाय योद्धुं दैवतशत्रवः । लङ्काविपर्ययं दृष्ट्वा यानि लकालयान्यथ ॥४६॥
भूतानि भयदर्शीनि विमनस्कानि सर्वशः। रथोत्तमैरुह्यमानाः शतशोऽथ सहस्रशः ॥४७॥
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः । रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥४८॥
भूतानि भयदर्शीनि विषयस्थानि सर्वशः । भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ॥४९॥
उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः । अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ॥५०॥
वेलां समुद्राश्चोत्क्रान्ताश्चेलश्चाप्यथ भूधराः । अट्टहासान् विमुञ्चन्तो घननादसमखनाः ॥५१॥
वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः । संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ॥५२॥
गृध्रचक्रं महश्चत्र ज्वलनोद्गारिभिर्मुखैः । राक्षसानामुपरि खे भ्रमन्तेऽलातचक्रवत् ॥५३॥
कपोता रक्तपादाश्च शारिका विद्रुता ययुः । काका वाश्यन्ति तत्रैव बिडाला वै द्विपादिकाः॥५४॥
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः॥५५॥
माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन् पुरस्सरास्तेषां क्रतूनामिव पावकाः॥५६॥
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताः॥५७॥
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् । जयेप्सया देवलोकं ययौ मालिवशे स्थितम्॥५८॥
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः । देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥५९॥
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः । आसज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥६०॥
आबध्य शरसंपूर्णे इषुधी विमले तदा। श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ॥६१॥
शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् । सुपर्णं गिरिसंकाशं वैनतेयमथास्थितः॥६२॥
राक्षसानामभावाय ययौ तूर्णतरं प्रभुः । सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः॥ ६३॥
काश्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥

  स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ।
  समाससादासुरसैन्यशत्रूंश्चकासिशार्ङ्गायुधशङ्खपाणिः ॥६४॥

  सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।
  चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥ ६५॥