पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२५
एकत्रिंशदुत्तरशततमः सर्गः


उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥

 आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ।
 तुल्यं मया त्वं पितृभिधृता या तां यौवराज्ये धुरमुद्वहम्ब ॥ ९२
 सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् ।
 नियुज्यमानोऽपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९३

पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् । अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः ॥ ९४
राज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः । शताश्वमेधानाजहे सदश्वान् भूरिदक्षिणान् ॥ ९५
आजानुलम्बबाहुः स महास्कन्धः प्रतापवान् । लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ १६
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् । ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवैः ॥ ९७
न पर्यदेवन् विधवा न च व्यालकृतं भयम् । न व्याधिजं भयं वापि रामे राज्यं प्रशासति॥ ९८
निर्दस्युरभवल्लोको नानर्थः कंचिदम्पृशत । न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९९
सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत् । राममेवानुपश्यन्तो नाभ्यहिंसन् परम्परम् ॥ १००
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः । निगमया विशोकाश्च रामे राज्यं प्रशासति ॥१०१
रामो रामो राम इति प्रजानामभवन् कथाः । रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ १०२
नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः। काले वर्षी च पर्जन्यः सुखस्पर्शश्च् मारुतः ॥ १०३
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा लोभविवर्जिताः । स्वकर्ममु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०४
आसन् प्रजा धर्मरता रामे शासति नानृताः । सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः ॥ १०५
दश वर्षसहस्राणि दश वर्षशतानि च । भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत्॥ १०६
धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् । आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ॥ १०७
यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते । पुत्रकामस्तु पुत्रान् वै धनकामो धनानि च॥ १०८
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् । मही विजयते राजा रिपूंश्चाप्यधितिष्ठति ॥ १०९
राघवेण यथा माता सुमित्रा लक्ष्मणेन च । भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः॥ ११०
भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः। श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ॥ १११
रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः । शृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम् ॥ ११२
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ । समागमं प्रवासान्ते लभते चापि बान्धवैः ॥ ११३
प्रार्थितांश्च वरान् सर्वान् प्राप्नुयादिह राघवात् । श्रवणेन सुराः सर्वे प्रीयन्ते संप्रशृण्वताम् ॥ ११४
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै । विजयेत महीं राजा प्रवासी स्वस्तिमान् व्रजेत् ॥ ११५
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् । पूजयंश्च पठंश्चेममितिहासं पुरातनम् ॥ ११६
सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात् । प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात।। ११७
ऐश्वर्य पुत्रलाभश्च भविष्यति न संशयः । रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा ॥ ११८