पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना । ऋत्विम्भिभूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७ ॥
छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डरं शुभम् । श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ॥ ६८ ॥
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः । मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ॥ ६९ ॥
राघवाय ददौ वायुर्वासवेन प्रचोदितः । सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ॥ ७० ॥
मुक्ताहारं नरेन्द्राय ददौ शक्रपचोदितः । प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ७१ ॥
अभिषेके तदर्हस्य तदा रामस्य धीमतः । भूमिः सस्यवती चैव फलवन्तश्च पादपाः ॥ ७२ ॥
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे । सहस्रशतमश्वानां धेनूनां च गवां तथा ॥ ७३ ॥
ददौ शतं वृषान् पूर्व द्विजेभ्यो मनुजर्षभः । त्रिंशत्कोटीहिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ॥ ७४ ॥
नानाभरणवस्त्राणि महार्हाणि च राघावः । अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ॥ ७५ ॥
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः । वैदर्यमणिचित्रे च चन्द्ररश्मिविभूषिते ॥ ७६ ॥
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ । मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ॥ ७७ ॥
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् । अरजे वाससी दिव्ये शुभान्याभरणानि च ॥ ७८
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे । अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ॥ ७९ ॥
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः । नामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् ॥ ८० ॥
प्रदेहि सुभगे हारं यम्य तुष्टासि भामिनी । तेजो धृतिर्यशां दाक्षयं सामर्थ्यं विनयो नयः ॥ ८१ ॥
पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा । ददौ सा वायुपुत्राय तं हारमसितेक्षणा ॥ ८२ ॥
हनुमांस्तेन हारेण शुशुभे वानरर्षभः । चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥ ८३
ततो द्विविदमैन्दाभ्यां नीलाय च परंनपः । सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः ॥ ८४ ॥
सर्वे वानरवृद्धाश्च ये चान्ये वानरेश्वराः । वासोभिर्भूषणैश्चैव यथार्हं प्रतिपृजिताः ॥ ८५ ॥
विभीषणोऽथ सुग्रीवो हनुमाञ्जाम्बवांस्तथा । सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८६ ॥
यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः । प्रहृष्टमनसः सर्वं जम्मुरेव यथागतम् ॥ ८७ ॥
नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः। विमृष्टाः पार्थिवेन्द्रण किष्किन्धामभ्युपागमन् ॥ ८८ ॥
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् । पूजितश्चैव रामेण किष्किन्धां प्राविशत पुरीम् ॥ ८९ ॥
विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः । लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥० ९० ॥
स राज्यमखिलं शासन्निहतारिर्महायशाः । राघवः परमोवारो रराज परया मुदा ॥ ९१ ॥