पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१९
त्रिंशदुत्तरशततमः सर्गः



त्रिंशदुत्तरशततमः सर्गः

भरतसमागमः

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः । हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ १ ॥
देवतानि च सर्वाणि चैत्यानि नगरस्य च । सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥ २ ॥
सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा । सर्वे वादित्रकुशला गणिकाश्चापि सङ्घशः ॥ ३ ॥
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् । भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ॥ ४ ॥
विष्टीरनेकसाहस्राश्चोदयामास वीर्यवान् । समीकुरुत निम्नानि विषमाणि समानि च ॥ ५ ॥
स्थलानि च निरस्यन्तां नन्दिग्रामादितः परम् । सिञ्चन्तु पृथिवीं कृत्वां हिमशीतेन वारिणा ॥ ६ ॥
ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वशः । समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ॥ ७ ॥
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति । स्रग्दामभिर्मुक्तपुष्पैः सुगन्धैः पञ्चवर्णकैः ॥ ८ ॥
राजमार्गमसंबाधं किरन्तु शतशो नराः । राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः ॥ ९ ॥
ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः | धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः ॥ १० ॥
अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः । मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितैः ॥ ११ ॥ ११
अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः। निर्ययुस्तुरगाक्रान्तै स्थैश्च सुमहारथाः ॥ १२ ॥
शक्त्यृष्टिप्रासहस्तानां सध्वजानां पताकिनाम् । तुरगाणां सहस्रैश्च मुल्यैर्मुख्यनरान्वितैः ॥ १३ ॥
पदातीनां सहस्रैश्च वीराःपरिवृता ययुः । ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ॥ १४ ॥
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः । कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् ॥ १५ ॥
कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् । अश्वानां खुरशब्देन रथनेमिस्वनेन च ॥ १६ ॥
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी। द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगनैः ॥ १७ ॥
माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः । शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ॥ १८ ॥
आर्यपादौ गृहीत्वा तु शिरसा धर्मको विदः । पाण्डरं छत्रमादाय शुक्लमाल्योपशोभितम् ॥ १९ ॥
शुक्ले च वालव्यजने राजार्हे हेमभूषिते । उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ॥ २० ॥
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः । प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ॥२१ ॥
समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् । कच्चिन्न खल्ल कापेयी सेव्यते चलचित्तता ॥ २२ ॥
न हि पश्यामि काकुत्स्थं राममार्यं परन्तपम् । कच्चिन्न खलु दृश्यन्ते वानराः कामरूपिणः ॥ २३ ॥
अथैवमुक्ते वचने हनुमानिदमब्रवीत् । अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥ २४