पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे


सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया । विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ।। मन्त्रवच्च यथान्याय यज्ञोऽसौ संप्रवर्तते । आकाशे च महाशब्दः प्रादुरासीद्भयानमः ।। आवार्य गगनं मेघो यथा प्रावृषि निर्गतः । तथा मायां विफुर्वाणौ राक्षसावभ्यधावताम् ।। मारीचश्च सुबाहुश्च तयोरनुचरास्तथा । आगम्य भीमसंकाशा रुधिरौघानवासृजन् ।। तां तेन रूधिरौघेण वेदि वीक्ष्य समुभिताम् । सहसाभिद्रतो रामस्तावपश्यततो दिवि ।। १३ तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः । लक्ष्मणं त्वथ संप्रेक्ष्य रामो वचनमब्रवीत् ।। १४ पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् । मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १५ करिष्यामि न संदहो नोत्सहे हन्तुमीदृशान् । इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् ।। १६ मानवं परमोदारमस्त्रं परमभास्वरम् । चिक्षेप परमकृद्धो मारीचोरसि राघवः ।। स तेन परमास्त्रेण मानवेन समाहितः । संपूर्ण योजनशतं क्षिप्त सागरसंप्लवे ।। विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् । निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ।। पश्य लक्ष्मण शीतेषु मानवं धर्मसंहितम् । मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत ।। इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः । राक्षसान् पापकर्मस्थान् यज्ञघ्नान् पिशिताशनान् || २१ इत्युक्त्वा लक्ष्मण चाशु लाघव दर्शयन्निव । संगृह्य सुमहच्चापमाग्नेयं रघुनन्दनः ॥ सुबाहुरसि चिक्षेप स विद्धः प्रापतद्भुवि । शेषान् वायव्यमादाय निजघान महायशाः ।। राघवः परमोदारो मुनीनां मुदमावहन् । स हत्या राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।। ऋषिभिः पूजितस्तत्र यथेन्द्रो विजयी पुरा । अथ यज्ञो समाप्ते तु विश्वामित्रो महामुनिः ॥ निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् । कृतार्थोऽस्मि महाबाहो कृत गुरुवचस्त्वया ॥ सिद्धाश्रममिदं सत्य कृतं राम महायशः । स हि रामं प्रशम्यैवं ताभ्या संध्यामुपागमत् । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे यज्ञरक्षण नाम त्रिंशः सर्गः