पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः सर्गः

सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः । अथ विष्णुमहातेजा अदित्यां समजायत ।। वामनं रूपमास्थाय वैरोचनिमुपागमत् । त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम्। आक्रम्य लोकाल्लोकात्मा सर्वलोकहिते रतः । महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा ॥ त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः । तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः ॥ मयापि भक्त्या तस्यैव वामनस्योपभुज्यते । एनमाश्रममायान्ति राक्षसा विघ्नकारिणः ।। अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः । अथ गच्छामहे राम सिद्धाश्रममनुत्तमम् ।। तदाश्रमपदं तात तवाप्येतद्यथा मम । इत्युक्त्वा परमप्रीतो गृह्य रामं लक्ष्मणम् ॥ प्रविशन्नाश्रमपदं व्यरोचत महामुनिः । शशीव गतनीहारः पनर्वसुसमन्वितः ।। तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः । उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ।। यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते । तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ।। मुहूर्तमथ विश्रान्तौ राजपुत्रावरिन्दमौ । प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ।। अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव । सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ।। एवमुक्तो महातेजा विश्वामित्रो महामुनिः । प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः॥ कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ । प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च ।। स्पृष्टोदकौ शुची जाप्यं समाप्य नियमेन च । हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे सिद्धाश्रमा नाम एकोनविंशः सर्गः

त्रिंशः सर्गः यज्ञरक्षणम् अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ । देश काले च वाक्यज्ञावब्रूतां कौशिकं वचः ।। भगवन्श्रोतुमिन्छावो यस्मिन् काले निशाचरौ । संशिक्षणीयौ तौ ब्रह्मन्नातिवर्तते तत्क्षणम् ।। एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया । सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ।। अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् । दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ।। तौ च तद्वचनं श्रुत्रा राजपुत्रौ यशस्विनौ । अनिद्रौ पडहोरात्रं तपोवनमरक्षताम ।। उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ । ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥ अथ काले गते तस्मिन् षष्ठेऽहनि समागते । सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ।।रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया । प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ।।