पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्ष्रीमद्वाल्मीकिरामायणे युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः

रावणान्तः पुरपरिदेवनम् रावणं निहतं श्रुत्वा राघवेण महात्मना । अन्तःपुराद्विनिप्पेतू राक्षस्यः शोककर्शिताः ॥ १ वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु । विमुक्तकेश्यो दःखार्ता गावो वत्सहता इव ॥ २ उत्तरेण विनिष्कम्य द्वारेण सह राक्षसैः । प्रविश्यायोधनं घोरं विचिन्वत्यो हतं पतिम् ॥ ३ आर्यपुत्रेतिवादिन्यो हा नाथेति च सर्वशः । परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥ ४ ता बाप्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः । करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ॥ ५ ददृशुस्तं महावीर्य महाकायं महाघुतिम् । रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥ ६ ताः पति सहसा दृष्ट्वा शयानं रणपांसुषु। निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥ ७ बहुमानात् परिष्वज्य काचिदेनं रुरोद ह । चरणौ काचिदालिङ्गय काचित् कण्ठेऽवलम्ब्य च ॥ उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते । हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ ९ काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती । स्त्रपयन्ती मुखं बाप्पैस्तुषारैरिव पङ्कजम् ॥ १० एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि । चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥ ११ येन वित्रासितः शक्रो येन वित्रासितो यमः । येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ १२ गन्धर्वाणामृषीणां च मुराणां च महात्मनाम् । भयं येन महहत्तं सोऽयं शेते रणे हतः ॥१३ असुरेभ्यः सुरभ्यो वा पन्नगेभ्योऽपि वा तथा । न भयं यो विजानाति तस्येदं मानुपाद्भयम् ॥ अवध्यो देवतानां यस्तथा दानवरक्षसाम् । हन: सोऽयं रणै शेते मानुषेण पदातिना ॥ १५ यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैम्तथा । सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ॥ एवं यदन्त्यो बहुधा रुरुदुस्तम्य ताः स्त्रियः । भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ॥१७ अशृण्वना च मुहृदां सततं हितवादिनाम् । मरणायाहृता सीता घातिताश्च निशाचराः ॥ १८ एता: समभिदानी ते वयमात्मा च पातिनाः । ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीपणः ॥ धृष्टं परुपितो मोहात्त्वयात्मवधकाड्क्षिणा । यदि निर्यातिता ने स्यात्सीता रामाय मैथिली ॥ न नः स्याघसनं घोरमिदं मूलहरं महत् । वृत्तकामो भवेभ्द्राता रामो मित्रकुलं भवेत् ॥ २१ वयं चाविधबाः सर्वाः मकामा न च शत्रवः । त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ॥ २२ राक्षसा क्यमान्मा च त्रयं तुल्यं निपातितम् । न कामकारः कामं वा तव राक्षसपुङ्गव ॥ २३ दैवं चेष्टयते सर्व हतं दैवेन हन्यते । बानराणां विनाशोऽयं रक्षसं च महाहवे ॥ २४