पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशोत्तरशततमः सर्गः ८८९

चित्रभानुः प्रशान्ताचिर्व्यवसायो निरुद्यमः । अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ॥ ८ किं शेषमिव लोकस्य हतवीरस्य सांप्रतम् । रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥ ९ धृतिप्रवालः प्रसहाग्यपुष्पस्तपोबल: शौर्यनिबद्धमूलः । रणे महान् राक्षसराजवृक्षः संमर्दितो राघवमारुतेन ॥ १० तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगाहस्तः । इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ॥ ११ पराक्रमोत्साह विजृम्भिनाचिर्निश्वामधूम; स्वबलप्रतापः । प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ॥ १२ सिंदर्क्षलाङ्गलककुद्विषाण: पगभिजिद्रन्धनगन्ध, स्ती । रक्षोवृपश्चापलकर्णचक्षुः क्षितीश्वरन्नाघ्रद्दतोब्बमन्नः ॥ १३ बदन्तं हेतुगद्वाक्यं परिमृष्टार्थनिश्चयम् । राम शोकममाबिष्टमित्युवाच विभीषणम ॥ १४ नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः | अन्युन्नतमहोन्साहः पतितोऽयमशक्तिः ॥ १५ नैवं विनष्टाः शोच्यन्ते क्षन्त्रधर्ममवस्थिताः । वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥ १६ येन मेन्द्रास्त्रयो लोकारासिता युधि धीमना । तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ॥ नेकान्तविजयो युद्धे मृतपूर्वः कदाचन ! परैर्वा न्यने वीरः परान् वा हन्ति संयुगे ॥ १८ इयं हि पूर्वै. सदिष्टा गतिः क्षत्रियसंमना । क्षस्त्रियो नि संग्व्ये न शोच्य इति निश्चयः ॥ तदेवं निक्ष्चनं दृष्ट्वा तत्त्वमाम्थाय विज्बरः । यदि निन्तरं कार्य कल्प्यं तदनुचिन्तय ॥ २० नमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीपणः । उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम् ॥ २१ योऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सः वासवेन । भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ॥ २२ अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्या । धनानि मित्रेषु मर्मापतानि वैराण्यमित्रेषु च यापिनानि ॥ २३ एषोहितामिश्च महातपाश्च वेदान्तगः कर्मसु चाग्न्थवीर्यः । एतस्य यत् प्रेतगतस्य कृत्यं तत्कर्तुमिच्छामि तव प्रसादात् ॥ २४ स तस्य वाक्यैः करुणैर्महात्मा संबोधितः साधु विभीषणेन । आज्ञापयामास नरेन्दसूनुः स्वर्गीयमाधानमदीनसत्त्वः ॥ २५ मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ २६ इत्यार्षे श्रीमदामायणे वाल्मीकीये आदिकाध्ये चतुर्विशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे विभीषणविलापो नाम द्वादशोत्तरशततमः सर्गः