पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः सर्गः

गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरासुरैः। अस्त्राणां त्वमिच्छामि संहारान् मुनिपुंगव ।। एवं बृवति काकुत्स्थे विश्वामित्रो महामतिः । संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः॥ सत्यवन्तं सत्यकीर्तिमं धृष्टं रभसमेव च । प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ।। लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभको । दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ।। पद्मनाभमहानाभौ दुन्दुनाभस्वनाभकौ । ज्योतिषं कृशनं चैव नैरास्यविमलावुभौ ।। यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा । शुचिबाहुर्महाबाहुर्निष्कुलिर्विरुचिस्तथा ।। सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा । पित्र्यं सौमनसं चैव विधृतमकरावुभौ ।। करवीरकरं चैत्र धनधान्यौ च राघव । कामरूपं कामरुचिं मोहनं मारणं तथा । जृम्भकं सर्वनाभं च संधानवरणौ नथा । भृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।। प्रतीच्छ मम भद्रं तं पात्रभूतोऽसि राघव । बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना !! ११ दिन्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः । केचिदङ्गारसदृशाः केचिद्धृमोपमास्तथा ।। चन्द्रार्कसदृशाः कचित् प्रह्वाञ्जलिपुटास्तथा । रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ।। इमे स्म नरशार्दूल शधि किं करवाम ते । मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ।। गम्यतामिति तानाह यथेष्टं रघुनन्दनः । अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम ॥ १५ एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् । स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।। गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् । किमेतन्मेघसंकाशं पर्वतस्याविदूरतः ।। १७ वृक्षपण्डमिवाभाति परं कौतूहलं हि मे । दर्शनीय मृगाकीर्ण मनोहरमतीव च ।। १८ नानाप्रकारैः शकुनैर्वल्गुनादैरलंकृतम् । निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् ।। १५ अनया त्ववगच्छामि देशस्य सुखवत्तया । सर्व मे शंस भगवन् कस्याश्रमपदं त्विदम् ॥ संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः । तव यज्ञस्य विघ्नाय दुरात्मानो महामुने । २१