पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे । भाम्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ तमोध्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृनाध्नध्ननाय देवाय ज्योतिषां पतये नमः ॥ २० तप्तचामीकराभाय वह्नये विश्वकर्मणे । नमस्नमोऽमिनिध्नाय खये लोकसाक्षिणे ॥ २१ नाशयत्येष वै भूतं तदेव सृजति प्रभुः । पायत्येष तपत्येष वर्पत्येष गभस्तिभिः ॥ २२ एप सुप्तेषु जागर्ति भूतेषु परिनिष्ठिनः । एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ वेदाश्च कतपश्चैव ऋतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ एनमापत्सु कृच्छेपु कान्नारेषु भयेषु च । कीर्तमन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ पूजयस्वैनमेकाग्नो देवदेवं जगत्पतिम् । एतत्रिगुणिनं जप्त्वा युद्धषु विजयिष्यसि ॥ २६ अस्मिन् क्षणे महाबाहो रावणं त्वं वधिप्यसि । पचमुक्त्वा तदागम्त्यो जगाम च यथागतम् ॥ एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा । धारयामास सुप्रीतो राघवः प्रयनात्मवान् ॥ २८ आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ रावणं प्रेक्ष्य दृष्टात्मा युद्धाय समुपागमत् । सर्वयलेन महना वधे नम्य धृतोऽभवत् ॥ ३० अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृप्यमाणः । निशिचरपतिसंक्षयं विदित्वा सुग्गणमध्यगतो वचम्वरति ॥ ३१ इत्यार्षे श्रीमहामायगे वाल्मीकिये आदिकाव्ये चतुर्विंशतिमहत्रिकायां संहितायाम युद्धकाण्डे आदित्यहृदयं नाम सप्तोतरशततमः सर्ग:

अष्टोत्तरशततमः सर्गः शुभाशुभनिमित्तदर्शनम् स रथं साथिहटष्टः परसैन्यप्रधर्षणम् । गन्धर्वनगराकारं समुच्छ्निपनाकिनम् ॥ १ युक्तं परमसंपन्नैर्वाजिभिर्हेममालिभिः । युद्धोपकरणैः पूर्ण पनाकाध्वजमालिनम् ॥ २ ग्रसन्नमिव चाकाशं नादयन्तं वसुंधराम् । प्रणाशं परसैन्यानां म्बसैन्यानां प्रहर्षणम् ॥ ३ रावणन्य रथं क्षिप्रं चोदयामास मारथिः । तमापतन्तं महसा स्वनवन्तं महास्थनम् ॥ ४ रथं राक्षसराजम्य नरराजो ददर्श ह । कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ॥ ५ तडित्पनाकागहनं दर्शितेतेन्द्रायुधायुधम् । शग्धारा विमुञ्चन्तं धारासारमिवाम्बुढम् ॥ ६ तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः । गिरेर्वजनाभिमृष्टम्य दीर्यतः सदृशस्वनम् ॥ ७