पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८१
सप्तोत्तरशततमः सर्गः


रथं शीघ्रभिमं सूत राघवाभिमुखं कुरु । नाहत्वा समरे शन्निवर्तिष्यति रावणः ॥ २५
एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः । ददौ तस्मै शुभ ह्नोकं हस्ताभरणमुत्तमम् ॥ २६
श्रुत्वा रावणवाक्यं तु सारथिः संन्यवर्तत ॥
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान स सारथिः ।
स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ २७
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे सारथिविज्ञेयं नाम षड्डत्तरशततमः सर्ग:


सप्तोत्तरशततमः सर्गः
आदित्यहृदयम्
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १
दैवतैश्च समागम्य द्रष्टुमभ्यागनो रणम् । उपागम्याब्रवीद्राममगम्त्यो भगवानृषिः ॥ २
राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावह जपेन्नित्यमक्षय्यं परमं शिवम् ॥ ४
सर्वमङ्गलमाङ्गल्यं सर्वपापग्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृनम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥व ६
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो खपांपतिः ॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ ९
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुः स्वर्णरेता' दिवाकरः ॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिमरीचिमान् । तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अंशुमान् ॥ ११
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । अग्निगभोर्ऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥१२
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४
नक्षत्रग्रहताराणामधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ १५
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६

१ हिरण्यरेताः च छ । ३ पक्षिमे गिरये च छ

२ मार्तण्डकोंऽशुमान् पुना