पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


षडुत्तरशततमः सर्गः

सारथिविज्ञेयम्

स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः । क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ।। १
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् । भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ।।२
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् । मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥३
किमर्थ मामवज्ञाय मच्छन्दमनवेक्ष्य च । त्वया शत्रोः समक्षं मे रथोऽयमपवाहितः ॥४
त्वयाद्य हि ममानार्य चिरकालसमार्जिनम् । यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ।।५
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः । पश्यतो युद्धलुब्धोSहं कृतः कापुरुषस्त्वया ॥ ६
यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते । सत्योऽयं प्रतितको मे परेण त्वमुपम्कृतः ।।७
न हि तद्विद्यते कर सुहृदो हितकाङ्क्षिणः । रिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम् ॥ ८
निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः । यदि वाध्युषितोऽसि त्वं स्मर्यन्ते यदि वा गुणाः ॥९
एवं परुषमुक्तस्तु हिनबुद्धिरबुद्धिना । अब्रवीद्रावणं सनो हिनं सानुनयं वचः ॥१०
न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः । न प्रमत्तो न निस्स्नेहो विस्मृता न च सत्क्रिया॥११
मया तु हितकामेन यशश्च परिरक्षना । स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ।।१२
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् । कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ १३
श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः । नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः ॥ १४
श्रमं तवावगच्छामि महता रणकर्मणा । न हि ते वीर सौमुख्यं प्रहर्ष वोपधारये ॥१५
रथोद्वहनखिन्नाश्च त इमे रथवाजिनः । दीना धर्मपरिश्रान्ता गावो वर्षहता इव ॥१६
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः । तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ।। १७
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि न । दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥ १८
स्थलनिम्नानि भूमेश्च समानि विषमाणि च । युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ १९
उपयानापयाने च स्थानं प्रत्यपसर्पणम् । सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥२०
तव विश्रमहेतोश्च तथैषां रथवाजिनाम् । रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ।। २१
न मया स्वेच्छया वीर रथोऽयमपवाहितः । भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ।। २२
आज्ञापय यथा तत्त्वं वक्ष्यस्यरिनिषूदन । नत्करिष्याम्यहं वीर गतानृण्येन चेतसा ।। २३
संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः । प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ।। २४