पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७७
चतुरुत्तरशततमः सर्गः


चतुरुत्तरशततमः सर्गः

रावणशूलभङ्गः

तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः । सर्वभूतानि वित्रेसुः प्राकम्पन च मेदिनी ॥१
सिंहशार्दूलवाञ्शैलः संचचाल चलद्रुमः । बभूव चातिक्षुभितः समुद्रः सरितां पतिः ।। २
खगाश्च खरनिर्घोषा गगने परुषा घनाः। औत्पातिकानि नर्दन्तः समन्तात् परिचक्रमुः ॥ ३
रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान् । वित्रेसुः सर्वभूतानि रावणस्याभवद्भयम् ।।४
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः । ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥५
ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् । नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः ॥६
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः । प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥७
दशग्रीवं जयेत्याहुरसुराः समवस्थिता । देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ॥८
एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावण । प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ।।९
वज्रसारं महानादं सर्वशत्रुनिबर्हणम् । शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ।।१०
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् । अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ।।११
त्रासनं सर्वभूतानां दारणं भेदनं तदा। प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ।। १२
तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् । अनेकैः समरे शूरै राक्षसैः परिवारितः ।।१३
समुद्यम्य महाकायो ननाद युधि भैरवम् । संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ।।१४
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा । प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः।। १५
अतिनादस्य नादेन तेन तस्य दुरात्मनः । सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ।।१६
स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् । विनद्य सुमहानादं रामं परुषमब्रवीत् ॥१७
शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः । तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ॥ १८
रक्षसामद्य शूराणां निहतानां चमूमुखे । त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् ॥१९
तिष्ठेदानी निहन्मि त्वामेष शूलेन राघव । एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥ २०
तद्रावणकरान्मुक्तं विद्युज्ज्वालासमाकुलम् । अष्टघण्टं महानादं वियद्गतमशोभत ।।२१