पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७६
श्रीमद्राल्मीकिरामायणे युद्धकाण्डे


सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते। दत्तस्तव महासत्त्व श्रीमञ्शत्रुनिबर्हण ।।१५
इदमैन्द्रं महच्चापं कवचं चामिसंनिभम् । शराश्चादित्यसकाशाः शक्तिश्च विमला शिता ॥ १६
आरुह्योमं रथं वीर राक्षसं जहि रावणम् । मया सारथिना राजन् महेन्द्र इव दानवान् ॥ १७
इन्युक्तः संपरिक्रम्य रथं समभिवाद्य च। आरुरोह तदा रामो लोकाल्लंक्ष्म्या विराजयन् ॥ १८
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् । रामस्य च महाबाहो रावणस्य च रक्षसः ।।१९
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः । अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ २०
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः । ससर्ज परमक्रुद्धः पुनरेव निशाचरः ।।२१
ते रावणधनुर्मुक्ताः शराः काञ्चनभृषणाः । अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ।।
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः । सममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ २३
तैर्वासुकिसमस्पर्शैर्दीभोगैर्महाविषैः । दिशश्च संतताः सर्वाः प्रदिशश्च समावृताः ।।२४
तान् दृष्ट्वा पन्नगान् राम समापतत आहवे। अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥ २५
ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः। सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ।।
ते तान् सर्वाञ्शराञ्जघ्नुः सर्परुपान् महाजवाम् । सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ।।
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः । अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २८
ततः शरसहस्रेण राममक्लिष्टकारिणम् । अर्दयित्वा शरौघेण मातलि प्रत्यविव्यत ।। २९
चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः । पातयित्वा रथोपस्थे रथात केतुं च काञ्चनम् ।। ३०
ऐन्द्रानपि जघानाश्वाञ्शरजालेन रावणः । तदृष्ट्वा सुमहत् कर्म रावणस्य दुरात्मनः ॥ ३१
विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह । राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ।। ३२
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः । रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ॥ ३३
प्राजापत्यं च नक्षत्रं रोहिणी शशिनः प्रियाम् । समाक्रम्य बुधम्तस्त्थौ प्रजानामशुभावहः ॥ ३४
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः। उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥३५
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः । अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ॥३६
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् । आक्रम्याङ्गारकस्तस्त्थौ विशाखामिव चाम्बरे॥३७
दशास्यो विंशतिभुजः प्रगृहीतशरासनः । अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ ३८
निरस्यामानो रामस्तु दशाग्रीवेण रक्षसा । नाशक्नोदभिसंघातुं सायकान् रणमूर्धनि ।।३९
स कृत्वा भ्रुकुटिं क्रुद्धः किंचित संरक्तलोचनः । जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा। ४०

इल्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्य चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे ऐन्द्ररथकेतुपातनं नाम त्र्युत्तरशततमः सर्गः