पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४ श्रीमद्वाल्मीकिरामायणे बालकाण्डे

प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥८ पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् । अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥९ ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा । आग्नेयमस्त्रं दयितं शिखरं नाम नामतः॥१०

वायव्यं प्रथनं नाम ददामि च तवानघ । अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ।। ११ शक्तिद्वयं च काकुत्स्थ ददामि तव राघव । कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् ॥ १२ वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः । वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ।। १३ असिरत्नं महाबाहो ददामि नृवरात्मज । गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ।। प्रस्वापनप्रशमने दद्मि सौरं च राघव । वर्षणं शोषणं चैव संतापनविलापने ।। १५ मादनं चैव दुर्धर्ष कन्दर्पदयितं तथा । पैशाचमस्रं दयितं मोहनं नाम नामतः ॥ १६ प्रतीच्छ नरशार्दूल गजपुत्र महायशः । तामसं नरशार्दूल सौमनं च महाबलम् ॥ संवर्तं चैव दुर्धर्ष मौसलं च नृपात्मज । सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ॥ १८ सौरं तेजःप्रभं नाम परतेजोऽपकर्पणम् । सौम्यास्रं शिशिरं नाम त्वाष्ट्रमस्त्रं दारुणम् ॥ १५ दारुणं च भगस्यापि शीतेषुमथ मानवम् । एतान् राम महाबाहो कामरूपान् महाबलान् ।। गृहाण परमोदारान् क्षिप्रमेव नृपात्मज । स्थितन्तु प्राङ्मुग्वो भूत्वा शुचिर्मुनिवरस्तदा ।। २१ ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् । सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयनत् । जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।। उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् । उचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।। इमे स्म परमोदाराः किंकराम्तव राघव । यद्यदिच्छसि भद्रं ते तत् सर्वं करवाम वै ।। ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः । प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ॥ २६ मानसा मे भविष्यध्वमिति तानभ्यचोदयत् । ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।। अभिवाद्य महातेजा गमनायोपचक्रमे ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे अस्त्रग्रामप्रदान नाम सप्तविंशः सर्गः

अष्टाविंशः सर्गः अस्त्रसंहारग्रहणम् प्रतिगृह्य ततोऽस्त्राणि प्रह्रष्टवदनः शुचिः । गच्छन्नेवाथ काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥