पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः । निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः ॥४०
आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह । सिंहव्याघ्रमुखांश्चान्यान् कङ्ककाकमुखानपि ॥ ४१
गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा । ईहामृगमुखांश्चान्यान् व्यादितास्यान् भयानकान्॥४२
पश्चास्याँल्लेलिहानांश्च ससर्ज निशिताशरान् । शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान् ।।४३
श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् । एतानन्यांश्च मायावी ससर्ज निशिताञ्शरान् ॥४४
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् । आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः ।। ४५
ससर्जास्त्रं महोत्साहः पावकं पावकोपमः । अमिदीप्तमुखान् बाणांस्तथा सूर्यमुखानपि ॥ ४६
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि । ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान् ।।४७
विद्युजिह्वोपमांश्चान्यान् ससर्ज निशिताशरान् । ते रावणशरा घोरा राघवास्त्रसमाहताः ॥४८
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः । तदस्त्र्ं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥४९
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः । सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ।।५०

ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिःसृतम् ।
मुदान्वितो दाशरथिमहाहवे विनेदुरुच्चैमुदिताः कपीश्वराः ।।५१

इत्यार्षे श्रीमहामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे रामरावणास्त्रपरम्परा नाम शततमः सर्ग:

एकोत्तरशननमः मर्गः

लक्ष्मणशक्तिक्षेपः

तस्मिन् प्रतिहतेSस्त्रे तु रावणो राक्षसाधिपः । क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥१
मयेन विहितं रौद्रमन्यदम्त्रं महाद्युतिः । उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ।। २
ततः शूलानि निश्चेरुगीदाश्च मुसलानि च। कार्मुकाद्दीप्यमानानि वज्रमाराणि सर्वशः ।। ३
मुद्गराः कृटपाशाश्च दीप्ताश्चाशनयस्तथा । निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ।।४
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः । जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ।।५
तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना । रावणः क्रोधतास्राक्षः सौरमस्त्रमुदैरयत् ।।६
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च । कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ।।७
तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः । पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ।।८
तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः। आयुधानि च चित्राणि रावणस्य चमूमुखे ॥९
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः । विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥१०
स विद्धो दशभिर्बाणैर्महाकामुकनिःसृतैः । रावणेन महातेजा न प्राकम्पत राघवः ।।११