पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


सप्तनवतितमः सर्गः

विरूपाक्षवधः

तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥ १
रावणस्याप्रसह्यं तं शरसंपातमेकतः । न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ॥ २
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः । पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः ॥३
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः । स ययौ समरे तस्मिन् विधमन् रावणः शरैः ॥ ४
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् । आससाद ततो युद्धे राघवं त्वरितस्तदा ॥५
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे । गुल्मे सुपेणं निक्षिप्य चक्रे युद्धेSद्रुतं मनः ।।
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् । सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥७
पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् । अनुजहुर्महाशैलान् विविधांश्च महाद्रुमान् ॥ ८
स नर्दन् युधि सुग्रीवः स्वरेण महता महान् । पातयन् विविधांश्चान्याञ्जगामोत्तमराक्षसान् ।।
ममन्य च महाकायो राक्षसान् वानरेश्वरः । युगान्तसमये वायुः प्रवृद्धानगमानिव ।।१०
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह । अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥ ११
कपिराजविमुक्तैम्तैः शैलवर्षैस्तु राक्षसाः । विकीर्ण शिरसः पेतुर्निकृत्ता इव पर्वताः ।। १२
अथ संक्षीयमाणेषु राक्षमेषु समन्ततः । सुग्रीवेण प्रभग्रेषु पनत्सु विनदत्सु च ॥१३
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः । रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ।।१४
स तं द्विरदमारुह्य विरूपाक्षो महारथः । विनदन् भीमनिर्ह्रादं वानरानभ्यधावत ।।१५
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे । स्थापयामास चोद्विग्रान् राक्षसान् संप्रहर्षयन् ।।१६
स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा। चुक्रोध स महाक्रोधो वधे चास्य मनो दधे ॥
ततः पादपमुद्धृत्य शूरः संप्रधनो हरिः । अभिपत्य जघानास्य प्रमुखे तु महागजम् ।।१८
स तु प्रहाराभिहतः सुग्रीवेण महागजः । अपासर्पद्धनुर्मात्रं निषमाद ननाद च ॥१९
गजात्तु मथितात्तर्णमपक्रम्य स वीर्यवान् । राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥ २०
आर्षभं चर्म ग्वङ्गं च प्रगृह्य लघुविक्रमः | भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ।। २१
स हि तम्याभिसंक्रुद्धः प्रगृह्म विपुलां शिलाम् । विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः । अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ।। २३
तेन खड्गप्रहारेण रक्षसा बलिना हतः। मुहूर्तमभवद्वीरो विसंज्ञ इव वानरः ॥२४
स तदा सहसोत्पत्य राक्षसस्य महाहवे। मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ।। २५
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः । तेन खड्गेन संक्रुद्धः सुग्रीवम्य चमूमुखे ।। २६
कवचं पातयामास पद्भ्यामभिहतोऽपतत् । स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ॥ २७