पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः । राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः ।।३
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः । भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥४
महोदरमहापार्श्वै विरूपाक्षं च राक्षसम् । शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥५
तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः । चोदयामासुरव्यग्रान् राक्षसांस्तान्नृपाज्ञया ॥६
ते तु सर्वे तथेत्युत्क्त्वा राक्षसा घोरदर्शनाः । कृतस्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ।।७
प्रतिपूज्य यथान्यायं रावणं ते निशाचराः। तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥ ८
अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्छितः । महोदरमहापार्श्वै विरूपाक्षं च राक्षसम् ।।९
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः । राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥१०
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा । करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ।।११
नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः । प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः।। १२
अद्य वानरमुख्यानां तानि यूथानि भागशः । धनुषा शरजालेन विधमिष्यामि पत्रिणा ॥ १३
अद्य वानरसैन्यानि रथेन पवनौजसा । धनुः समुद्रादुद्भूतै र्मथिष्यामि शरोर्मिभिः ।।१४
आकोशपद्मवक्त्राणि पद्मकेमरवर्चसाम् । अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ।।१५
सशरैग्ध वदनैः संख्ये वानरयूथपाः । मण्डयिष्यन्ति वसुधां मनालैरिव पङ्कजैः । १६
अद्य युद्धप्रचण्डानां हरीणां दुमयोधिनाम् । मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम्।।१७
हतो भर्ता हतो भाता यासां च तनया हताः । वधेनाद्य रिपोस्तासां करोम्यस्त्रप्रमार्जनम् ॥१८
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेननैः । करोमि वानरैयुद्धे यत्नावेक्ष्यतलां महीम् ।। १९
अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे । सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्पितैः ॥२०
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः । अनुप्रयान्तु मां सर्वे येऽवशिष्टा निशाचराः ॥२१
तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः । बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति ॥ २२
बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात् । चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः ।।२३
ततो मुहूर्तान्निप्पेतू राक्षसा भीमदर्शनाः । नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ।।२४
असिभि पट्टसैः शूलैर्गदाभिर्मुसलैर्हलैः । शक्तिभिम्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ।। २५
यष्टिभिर्विमलैश्चक्रैनिशितैश्च परश्वधैः । भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ।।२६
अथानयन् बलाध्यक्षाः सत्वरा रावणाज्ञया । स्थानां नियुतं साग्रं नागानामयुतं त्रयम् ॥ २७
अश्वानां षष्टिकोठ्यस्तु खरोष्ट्राणां तथैव च । पदातयम्त्वसंख्याता जग्मुम्ते राजशासनात् ॥२८
बलाध्यक्षास्तु संस्थाप्य राज्ञः सेनां पुरःस्थिताः । एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम् ॥२९
दिव्यस्त्रस्वस्त्रसंपन्नं नानालंकारभूषितम् । दीर्घवाजिसमायुक्तं दिव्यालंकारभूषणम् ।। ३०
नानायुधसमाकीर्णं किङ्किणीजालमण्डितम् । नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम् ।।३१