पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


षडशीतितमः सर्गः
रावणिबलकदनम्

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते । एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ २
अस्यानीकस्य महतो भेदने यत लक्ष्मण । राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान् । अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ॥ ४
जहि वीर दुरात्मानं मायापरमधार्मिकम् । रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ६
ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः । अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ८
स संप्रहारस्तुमुल: संजज्ञे कपिरक्षसाम् । शब्देन महता लङ्कां नादयन् वै समन्ततः ॥ ९
शस्त्रैसश्च विविधाकारैः शितैर्बाणैश्च पादपैः । उद्यतैर्गिरिशृङ्गैश्च धोरैराकाशमावृतम् ॥ १०
ते राक्षसा वानरेषु विकृताननबाहवः । निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः । अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ १२
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । रक्षसां वध्यमानानां महद्भयमजायत ॥ १३
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४
वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः । आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १५
स भीमकार्मुकधरः कालमेघसमप्रभः । रक्तास्यनयन: क्रुद्धो बभौ मृत्युरिवान्तकः ॥ १६
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् । रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७
तम्मिन् काले तु हनुमानुद्यम्य सुदुरासदम् । धरणीधरसंकाशो महावृक्षमरिंदमः ॥ १८
स राक्षसानां तत् सैन्यं कालाग्निरिव निर्दहन् । चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥ १९
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ २०
शितशूलधराः शूलैसिभिश्चासिपाणयः । शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः ॥ २१
परिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः । शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २२
घोरैः परश्वधैश्चैव भिण्डिपालैश्च राक्षसाः । मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः ॥ २३
अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् । तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २४
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । सूदयन्तममित्रघ्नममित्रान् पवनात्मजम् ॥ २५
स सारथिमुवाचेदं याहि यत्रैष वानरः । क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २६
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः । वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७