पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे ७३

ततस्तु ताविन्द्रजिदम्त्रजालैबभूवतुम्तत्र तथा विशस्तौ ।
स चापि तौ तत्र विषादयित्वा ननाद हर्षाधुधि राक्षसेन्द्रः ॥
स तसदा वानरसैन्यमेवं रामं च संख्ये सह लक्ष्मणेन ।
विषादयित्वा सहमा विवेश पुरी दशग्रीवभुजामिगुप्ताम् ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सेहितायाम् युद्धकाण्डे इन्द्रजिन्मायायुद्धं नाम त्रिसप्ततितमः सर्गः चतुःसप्ततितमः सर्गः ओषधिपर्वतानयनम्

तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुंगवानाम् ।
सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित पनिपंदिर ते ॥
नती विषण्णं ममवेक्ष्य मैन्यं विभीषणों बुद्धिमतां वरिष्ठः ।
उवाच शाग्वामृगगजवीगनाश्वामयन्नप्रतिभवचोभिः ।।
मा भैप्ट नाम्त्यत्र विपादकाली यदायपुत्री ह्यवगो विषण्णौ ।
स्वयंभुवो वाक्यमयोवदन्ती बन मादिताविन्द्रजिदर जालैः ।।
तस्मै तु दत्तं परगाम्मेलन म्वयंभुवा ब्रामममाघगम् ।
तन्मानयन्ती युधि गजपुत्री निपातितौ कोत्र विषादकालः ॥
ब्राममनं तनी धीमान मानयिन्वा तु मानि । विभीषणवच श्रुन्या हनुमास्नमथाब्रवीत् ॥ ५
पतम्मिन्निटने मैन्ये वानगणां नरम्विनाम् । यो यो धाग्यने प्राणांस्तं नमाश्वासयावहै ।।
नावुभी युगपद्वीगे हनुभद्राक्षमोत्तमौ । उल्काहनी नदा गत्री ग्णशीपं विचेग्तुः ।।
भिन्नलालहम्नानपादाङ्गलिशिगेधरै । सवद्भिः क्षनजं गात्रै प्रचद्धिम्तनम्नन. ।।
पतितः पर्वताका निमिमंकुलाम् ! शम्बैध पनि-दनिर्ददृशाने वसुंधराम् ॥
मुग्रीवमङ्गद नीलं गम्भं गन्धमादनम् । गवाक्षं च सुपेणं च वेगदर्शिनमारकम् ।। १०
मैन्दं नलं ज्योतिमुवं द्विविदं पनस नश्रा । पतांश्चान्यांम्ननो वीगै दगाते हनान् रणे ।।११
मातषष्टिहता. कोट्यो वानराणां तम्विनाम । अहः पञ्चमशेषेण वल्लभेन स्वयंभुवः ।। १२
सागरौघनिभं भीमं दृष्टा वाणादितं बलम् । मार्गते जाम्बवन्तं स्म हनुमान सविभीषणः ॥ १३