पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिसप्ततितमः सर्गः

मायानिगूढं तु सुरेन्द्रशत्रु न चावृतं राक्षसमभ्यपश्यन् ।।
ततः स रक्षोऽधिपतिर्महात्मा सर्वा दिशो बाणगणैः शिताः ।
प्रच्छादयामास रविप्रकाशैविपादयामास च वानरेन्द्रान् ।।
स शूलनिविंशपरश्वधानि च्याविध्य दीप्तानलसंनिभानि ।
मुविस्फुलिङ्गो ज्ज्वलपायकानि ववर्ष तीन प्लवगेन्द्रसैन्ये ।।
ततो ज्वलनसंकाशः शितैर्वानरयूथपाः । नाडिनाः शक्रजिह्वाणः प्रफुल्ला इव किंशुकाः ॥ ५९
तेऽन्योन्यमभिमपन्ती निनदन्तश्च विग्वरम् । राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ।।
उदीक्षमाणा गगनं केचिन्नत्रयु नाडिताः । शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ।।
हनूमन्तं च मुग्रीवमङ्गदं गन्धमादनम् । जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥
मैन्द च द्विविदं नील गवाक्षं गजगोमुखौ। केसरि हरिलोमानं विद्युद्दष्टुं च वानरम् ॥ ६३
सूर्याननं ज्योनिमुग्वं नथा दधिमुग्यं हरिम् । पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥
प्रासैः शूलैः शितणि रिन्द्रजिन्मन्त्रमंहितः । विव्याध हरिशाईलान् सर्वांन्तान् राक्षसोत्तमः ॥
स वै गनाभिह रियूथमुख्यानिमिद्य बाणैस्तपनीयपुढे ।
ववर्ष गर्म भरवृष्टि जालैः मलक्ष्मणं भास्कररश्मिकल्पैः ।।
२६
स बाणवर्षैरमिवप्यमाणों धारानिपानानिव तानचिन्त्य' ।
समीक्षमाणः परमादभुतश्री रागस्तदा लक्ष्मणमित्युवाच ।।
नसौ एनलक्षण राक्षमेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ।
निपायिवा हसिन्यमुग्रनम्मागरैरर्दयति प्रसक्तः ।।
म्वयंभुवा दत्तवरी महात्मा म्वमास्थितोऽन्तर्हि तभीमकायः ।
कथं नु शक्यो युधि नष्टदेही निहन्तुमद्येन्द्रजिदुद्यताम्त्रः ।।
मन्ये म्वयंभूभगवानचिन्त्यो यम्यैतदम्त्रं प्रभवश्च योऽस्य ।
बाणावपातांस्त्वमिहाध धीमन् मया महान्यग्रमनाः सहस्व !।
प्रच्छादयत्येप हि राक्षमेन्द्रः सर्वा दिशः सायकवृष्टिजालैः ।
एतच्च मर्व पतिताम्यशूरं न आजते वानरराजसैन्यम् ।।
आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ गतरोषहर्षी ।
भवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ।।