पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८१० श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

तेऽर्दिता बाणवर्षेण भनगात्राः प्लवङ्गमाः । न शेकुरतिकायस्य प्रतिकतुं महारणे ॥
तत् सैन्यं हरिवीराणां त्रासयामास राक्षसः । मृगयूथमिव क्रुद्धो हरियौवनदर्पितः ।।
स राक्षमेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजधान कंचित् ।
उपेत्य रामं स धनु:कलापी सगर्वितं वाक्यमिदं बभाषे ।।
रथे स्थितोऽहं शरचापपाणिन प्राकृतं कंचन योधयामि ।
यश्चास्ति कश्चिद्व्यसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ॥
तत्तस्य वाक्यं अमनो निशम्य चुकोप सौमित्रिरमित्रहन्ता ।
अमृप्यमाणश्च समुन्यपान जग्राह चापं च ततः स्मयिन्या ।।
क्रुद्धः
सौमित्रिरुत्पत्य तूणादानिप्य मायकम् । पुरनादनिकायम्य विचकर्ष महद्धनः ।।
पूरयन् म मही शैलानाकाशं सागरं दिश.। ज्याशब्दी लक्ष्मणम्याग्रस्त्रामयन्' रजनीचरान ।।
सौमित्रेश्वापनिर्घोषं श्रुन्या प्रनिभयं नदा। विमिष्मिये महाने जा राक्षसेन्दात्मजो बली ॥ १०.
अथातिकायः कुपिनो दृष्ट्वा लनगमुत्थितम । आदान निगिनं बाणमिदं वचनमब्रवीत 11 ५..
बालम्त्वममि मौमित्र विक्रमपविचक्षणः । गच्छ कि कालमट्टणं मां योधयितुमिच्छमि ||..
न हि मद्बाहुमृष्टानामबाणां हिमवानपि । सोदुमुत्माने बंगमन्तरिक्षमा मही ।
मुखप्रमुख कालानि 'निबोधयितुमिच्छसि । न्यम्य चापं निवर्नम्व मा प्राणाजहि मद्नः ॥५३
अथवा त्वं प्रनिष्टब्धो न निनिनुमिच्छसि । निष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ।।
पश्य में निशिनान् बाणानरिदपनिषदनान् । ईश्वगयुधमंकागांम्नप्तकाश्चनभूषणान् ।।
एष ते सर्पसंकाशी बाणः पाम्यनि गोणिनम् । मृगगज इव क्रुद्धा नागराजम्य गोणितम् ।।
इत्येवमुक्त्वा संक्रुद्धः शरं धनुपि संदधे ।।
श्रुत्वातिकायम्य वचः मरोष सर्विनं संयति राजपुत्रः ।
स संचुकोपातिबलो मनम्वी उवाच वाक्यं च ततो महार्थम् ॥
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति ।
मयि थिने धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुगत्मन् ।।
कर्मणा मुचयात्मानं न विकथितुमर्हसि । पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥५९
सर्वायुधसमायुक्ती धन्वी त्वं रथमास्थिनः । शरैर्वा यदि वाप्यम्त्रैर्दर्शयस्व पराक्रमम् ॥
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः । मारुतः कालसंपकं वृन्ताचालफलं यथा ॥ ६१